Chapter 6: Story of Vivasvat and Sañjñā and their progeny

SS 16-17

lomaharṣaṇa uvāca:

BRP006.001.1 vivasvān kaśyapāj jajñe dākṣāyaṇyāṃ dvijottamāḥ |
BRP006.001.2 tasya bhāryābhavat sañjñā tvāṣṭrī devī vivasvataḥ || 1 ||
BRP006.002.1 sureśvarīti vikhyātā triṣu lokeṣu bhāvinī |
BRP006.002.2 sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ || 2 ||
BRP006.003.1 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī |
BRP006.003.2 sañjñā nāma sutapasā sudīptena samanvitā || 3 ||
BRP006.004.1 ādityasya hi tad rūpaṃ maṇḍalasya sutejasā |
BRP006.004.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat || 4 ||
BRP006.005.1 na khalv ayaṃ mṛto 'ṇḍasya iti snehād abhāṣata |
BRP006.005.2 ajānan kāśyapas tasmān mārtaṇḍa iti cocyate || 5 ||
BRP006.006.1 tejas tv abhyadhikaṃ tasya nityam eva vivasvataḥ |
BRP006.006.2 yenātitāpayām āsa trīṃl lokān kaśyapātmajaḥ || 6 ||
BRP006.007.1 trīṇy apatyāni bho viprāḥ sañjñāyāṃ tapatāṃ varaḥ |
BRP006.007.2 ādityo janayām āsa kanyāṃ dvau ca prajāpatī || 7 ||
BRP006.008.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ |
BRP006.008.2 yamaś ca yamunā caiva yamajau sambabhūvatuḥ || 8 ||
BRP006.009.1 śyāmavarṇaṃ tu tad rūpaṃ sañjñā dṛṣṭvā vivasvataḥ |
BRP006.009.2 asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ || 9 ||
25
BRP006.010.1 māyāmayī tu sā sañjñā tasyāṃ chāyāsamutthitām |
BRP006.010.2 prāñjaliḥ praṇatā bhūtvā chāyā sañjñāṃ dvijottamāḥ || 10 ||
BRP006.011.1 uvāca kiṃ mayā kāryaṃ kathayasva śucismite |
BRP006.011.2 sthitāsmi tava nirdeśe śādhi māṃ varavarṇini || 11 ||

sañjñovāca:

BRP006.012.1 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ |
BRP006.012.2 tvayaiva bhavane mahyaṃ vastavyaṃ nirviśaṅkayā || 12 ||
BRP006.013.1 imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā |
BRP006.013.2 sambhāvyās te na cākhyeyam idaṃ bhagavate kvacit || 13 ||

savarṇovāca:

BRP006.014.1 ā kacagrahaṇād devi ā śāpān naiva karhicit |
BRP006.014.2 ākhyāsyāmi namas tubhyaṃ gaccha devi yathāsukham || 14 ||

lomaharṣaṇa uvāca:

BRP006.015.1 samādiśya savarṇāṃ tu tathety uktā tayā ca sā |
BRP006.015.2 tvaṣṭuḥ samīpam agamad vrīḍiteva tapasvinī || 15 ||
BRP006.016.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā |
BRP006.016.2 bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ || 16 ||
BRP006.017.1 āgacchad vaḍavā bhūtvā ācchādya rūpam aninditā |
BRP006.017.2 kurūn athottarān gatvā tṛṇāny atha cacāra ha || 17 ||
BRP006.018.1 dvitīyāyāṃ tu sañjñāyāṃ sañjñeyam iti cintayan |
BRP006.018.2 ādityo janayām āsa putram ātmasamaṃ tadā || 18 ||
BRP006.019.1 pūrvajasya manor viprāḥ sadṛśo 'yam iti prabhuḥ |
BRP006.019.2 manur evābhavan nāmnā sāvarṇa iti cocyate || 19 ||
BRP006.020.1 dvitīyo yaḥ sutas tasyāḥ sa vijñeyaḥ śanaiścaraḥ |
BRP006.020.2 sañjñā tu pārthivī viprāḥ svasya putrasya vai tadā || 20 ||
BRP006.021.1 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai |
BRP006.021.2 manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame || 21 ||
BRP006.022.1 sa vai roṣāc ca bālyāc ca bhāvino 'rthasya vānagha |
BRP006.022.2 padā santarjayām āsa sañjñāṃ vaivasvato yamaḥ || 22 ||
BRP006.023.1 taṃ śaśāpa tataḥ krodhāt sāvarṇajananī tadā |
BRP006.023.2 caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā || 23 ||
BRP006.024.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat |
BRP006.024.2 bhṛśaṃ śāpabhayodvignaḥ sañjñāvākyair viśaṅkitaḥ || 24 ||
BRP006.025.1 śāpo 'yaṃ vinivarteta provāca pitaraṃ dvijāḥ |
BRP006.025.2 mātrā snehena sarveṣu vartitavyaṃ suteṣu vai || 25 ||
BRP006.026.1 seyam asmān apāsyeha vivasvan sambubhūṣati |
BRP006.026.2 tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ || 26 ||
BRP006.027.1 bālyād vā yadi vā laulyān mohāt tat kṣantum arhasi |
BRP006.027.2 śapto 'ham asmi lokeśa jananyā tapatāṃ vara |
BRP006.027.3 tava prasādāc caraṇo na paten mama gopate || 27 ||
26

vivasvān uvāca:

BRP006.028.1 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam |
BRP006.028.2 yena tvām āviśat krodho dharmajñaṃ satyavādinam || 28 ||
BRP006.029.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava |
BRP006.029.2 kṛmayo māṃsam ādāya yāsyanty avanim eva ca || 29 ||
BRP006.030.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati |
BRP006.030.2 śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi || 30 ||
BRP006.031.1 ādityaś cābravīt sañjñāṃ kimarthaṃ tanayeṣu vai |
BRP006.031.2 tulyeṣv abhyadhikaḥ sneha ekasmin kriyate tvayā || 31 ||
BRP006.032.1 sā tat pariharantī tu nācacakṣe vivasvate |
BRP006.032.2 sa cātmānaṃ samādhāya yogāt tathyam apaśyata || 32 ||
BRP006.033.1 tāṃ śaptukāmo bhagavān nāśapan munisattamāḥ |
BRP006.033.2 mūrdhajeṣu nijagrāha sa tu tāṃ munisattamāḥ || 33 ||
BRP006.034.1 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvate |
BRP006.034.2 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt || 34 ||
BRP006.035.1 dṛṣṭvā tu taṃ yathānyāyam arcayitvā vibhāvasum |
BRP006.035.2 nirdagdhukāmaṃ roṣeṇa sāntvayām āsa vai tadā || 35 ||

tvaṣṭovāca:

BRP006.036.1 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate |
BRP006.036.2 asahantī ca sañjñā sā vane carati śāḍvale || 36 ||
BRP006.037.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm |
BRP006.037.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate || 37 ||
BRP006.038.1 anukūlaṃ tu te deva yadi syān mama sammatam |
BRP006.038.2 rūpaṃ nirvartayāmy adya tava kāntam arindama || 38 ||
BRP006.039.1 tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ |
BRP006.039.2 bhramim āropya tat tejaḥ śātayām āsa bho dvijāḥ || 39 ||
BRP006.040.1 tato nirbhāsitaṃ rūpaṃ tejasā saṃhatena vai |
BRP006.040.2 kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā || 40 ||
BRP006.041.1 dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ |
BRP006.041.2 adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca || 41 ||
BRP006.042.1 vaḍavāvapuṣā viprāś carantīm akutobhayām |
BRP006.042.2 so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat || 42 ||
BRP006.043.1 maithunāya viceṣṭantīṃ parapuṃso 'vaśaṅkayā |
BRP006.043.2 sā tan niravamac chukraṃ nāsikābhyāṃ vivasvataḥ || 43 ||
BRP006.044.1 devau tasyām ajāyetām aśvinau bhiṣajāṃ varau |
BRP006.044.2 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti || 44 ||
BRP006.045.1 mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ |
BRP006.045.2 tāṃ tu rūpeṇa kāntena darśayām āsa bhāskaraḥ || 45 ||
BRP006.046.1 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ |
BRP006.046.2 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ || 46 ||
27
BRP006.047.1 dharmeṇa rañjayām āsa dharmarāja imāḥ prajāḥ |
BRP006.047.2 sa lebhe karmaṇā tena śubhena paramadyutiḥ || 47 ||
BRP006.048.1 pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca |
BRP006.048.2 manuḥ prajāpatis tv āsīt sāvarṇiḥ sa tapodhanāḥ || 48 ||
BRP006.049.1 bhāvyaḥ samāgate tasmin manuḥ sāvarṇike 'ntare |
BRP006.049.2 merupṛṣṭhe tapo nityam adyāpi sa caraty uta || 49 ||
BRP006.050.1 bhrātā śanaiścaras tasya grahatvaṃ sa tu labdhavān |
BRP006.050.2 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat || 50 ||
BRP006.051.1 tad apratihataṃ yuddhe dānavāntacikīrṣayā |
BRP006.051.2 yavīyasī tu sāpy āsīd yamī kanyā yaśasvinī || 51 ||
BRP006.052.1 abhavac ca saricchreṣṭhā yamunā lokapāvanī |
BRP006.052.2 manur ity ucyate loke sāvarṇa iti cocyate || 52 ||
BRP006.053.1 dvitīyo yaḥ sutas tasya manor bhrātā śanaiścaraḥ |
BRP006.053.2 grahatvaṃ sa ca lebhe vai sarvalokābhipūjitaḥ || 53 ||
BRP006.054.1 ya idaṃ janma devānāṃ śṛṇuyān narasattamaḥ |
BRP006.054.2 āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ || 54 ||