24
BRP005.056.1 vedeṣu sapurāṇeṣu sarveṣu prabhaviṣṇavaḥ |
BRP005.056.2 prajānāṃ patayo viprā dhanyam eṣāṃ prakīrtanam || 56 ||
BRP005.057.1 manvantareṣu saṃhārāḥ saṃhārānteṣu sambhavāḥ |
BRP005.057.2 na śakyate 'ntas teṣāṃ vai vaktuṃ varṣaśatair api || 57 ||
BRP005.058.1 visargasya prajānāṃ vai saṃhārasya ca bho dvijāḥ |
BRP005.058.2 manvantareṣu saṃhārāḥ śrūyante dvijasattamāḥ || 58 ||
BRP005.059.1 saśeṣās tatra tiṣṭhanti devāḥ saptarṣibhiḥ saha |
BRP005.059.2 tapasā brahmacaryeṇa śrutena ca samanvitāḥ || 59 ||
BRP005.060.1 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate |
BRP005.060.2 tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ || 60 ||
BRP005.061.1 brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ |
BRP005.061.2 praviśanti suraśreṣṭhaṃ harinārāyaṇaṃ prabhum || 61 ||
BRP005.062.1 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ |
BRP005.062.2 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat || 62 ||
BRP005.063.1 atra vaḥ kīrtayiṣyāmi manor vaivasvatasya vai |
BRP005.063.2 visargaṃ muniśārdūlāḥ sāmpratasya mahādyuteḥ || 63 ||
BRP005.064.1 atra vaṃśaprasaṅgena kathyamānaṃ purātanam |
BRP005.064.2 yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ || 64 ||

Chapter 6: Story of Vivasvat and Sañjñā and their progeny

SS 16-17

lomaharṣaṇa uvāca:

BRP006.001.1 vivasvān kaśyapāj jajñe dākṣāyaṇyāṃ dvijottamāḥ |
BRP006.001.2 tasya bhāryābhavat sañjñā tvāṣṭrī devī vivasvataḥ || 1 ||
BRP006.002.1 sureśvarīti vikhyātā triṣu lokeṣu bhāvinī |
BRP006.002.2 sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ || 2 ||
BRP006.003.1 bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī |
BRP006.003.2 sañjñā nāma sutapasā sudīptena samanvitā || 3 ||
BRP006.004.1 ādityasya hi tad rūpaṃ maṇḍalasya sutejasā |
BRP006.004.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat || 4 ||
BRP006.005.1 na khalv ayaṃ mṛto 'ṇḍasya iti snehād abhāṣata |
BRP006.005.2 ajānan kāśyapas tasmān mārtaṇḍa iti cocyate || 5 ||
BRP006.006.1 tejas tv abhyadhikaṃ tasya nityam eva vivasvataḥ |
BRP006.006.2 yenātitāpayām āsa trīṃl lokān kaśyapātmajaḥ || 6 ||
BRP006.007.1 trīṇy apatyāni bho viprāḥ sañjñāyāṃ tapatāṃ varaḥ |
BRP006.007.2 ādityo janayām āsa kanyāṃ dvau ca prajāpatī || 7 ||
BRP006.008.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ |
BRP006.008.2 yamaś ca yamunā caiva yamajau sambabhūvatuḥ || 8 ||
BRP006.009.1 śyāmavarṇaṃ tu tad rūpaṃ sañjñā dṛṣṭvā vivasvataḥ |
BRP006.009.2 asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ || 9 ||