26

vivasvān uvāca:

BRP006.028.1 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam |
BRP006.028.2 yena tvām āviśat krodho dharmajñaṃ satyavādinam || 28 ||
BRP006.029.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava |
BRP006.029.2 kṛmayo māṃsam ādāya yāsyanty avanim eva ca || 29 ||
BRP006.030.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati |
BRP006.030.2 śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi || 30 ||
BRP006.031.1 ādityaś cābravīt sañjñāṃ kimarthaṃ tanayeṣu vai |
BRP006.031.2 tulyeṣv abhyadhikaḥ sneha ekasmin kriyate tvayā || 31 ||
BRP006.032.1 sā tat pariharantī tu nācacakṣe vivasvate |
BRP006.032.2 sa cātmānaṃ samādhāya yogāt tathyam apaśyata || 32 ||
BRP006.033.1 tāṃ śaptukāmo bhagavān nāśapan munisattamāḥ |
BRP006.033.2 mūrdhajeṣu nijagrāha sa tu tāṃ munisattamāḥ || 33 ||
BRP006.034.1 tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvate |
BRP006.034.2 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt || 34 ||
BRP006.035.1 dṛṣṭvā tu taṃ yathānyāyam arcayitvā vibhāvasum |
BRP006.035.2 nirdagdhukāmaṃ roṣeṇa sāntvayām āsa vai tadā || 35 ||

tvaṣṭovāca:

BRP006.036.1 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate |
BRP006.036.2 asahantī ca sañjñā sā vane carati śāḍvale || 36 ||
BRP006.037.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm |
BRP006.037.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate || 37 ||
BRP006.038.1 anukūlaṃ tu te deva yadi syān mama sammatam |
BRP006.038.2 rūpaṃ nirvartayāmy adya tava kāntam arindama || 38 ||
BRP006.039.1 tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ |
BRP006.039.2 bhramim āropya tat tejaḥ śātayām āsa bho dvijāḥ || 39 ||
BRP006.040.1 tato nirbhāsitaṃ rūpaṃ tejasā saṃhatena vai |
BRP006.040.2 kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā || 40 ||
BRP006.041.1 dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ |
BRP006.041.2 adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca || 41 ||
BRP006.042.1 vaḍavāvapuṣā viprāś carantīm akutobhayām |
BRP006.042.2 so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat || 42 ||
BRP006.043.1 maithunāya viceṣṭantīṃ parapuṃso 'vaśaṅkayā |
BRP006.043.2 sā tan niravamac chukraṃ nāsikābhyāṃ vivasvataḥ || 43 ||
BRP006.044.1 devau tasyām ajāyetām aśvinau bhiṣajāṃ varau |
BRP006.044.2 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti || 44 ||
BRP006.045.1 mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ |
BRP006.045.2 tāṃ tu rūpeṇa kāntena darśayām āsa bhāskaraḥ || 45 ||
BRP006.046.1 sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ |
BRP006.046.2 yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ || 46 ||