234
BRP059.083.1 kīrtis tavātra rājendra trīṃl lokāṃś ca gamiṣyati |
BRP059.083.2 sānnidhyaṃ mama caivātra sarvadaiva bhaviṣyati || 83 ||
BRP059.084.1 śvetagaṅgeti gāsyanti sarve te devadānavāḥ |
BRP059.084.2 kuśāgreṇāpi rājendra śvetagāṅgeyam ambu ca || 84 ||
BRP059.085.1 spṛṣṭvā svargaṃ gamiṣyanti madbhaktā ye samāhitāḥ |
BRP059.085.2 yas tv imāṃ pratimāṃ gacchen mādhavākhyāṃ śaśiprabhām || 85 ||
BRP059.086.1 śaṅkhagokṣīrasaṅkāśām aśeṣāghavināśinīm |
BRP059.086.2 tāṃ praṇamya sakṛd bhaktyā puṇḍarīkanibhekṣaṇām || 86 ||
BRP059.087.1 vihāya sarvalokān vai mama loke mahīyate |
BRP059.087.2 manvantarāṇi tatraiva devakanyābhir āvṛtaḥ || 87 ||
BRP059.088.1 gīyamānaś ca madhuraṃ siddhagandharvasevitaḥ |
BRP059.088.2 bhunakti vipulān bhogān yatheṣṭaṃ māmakaiḥ saha || 88 ||
BRP059.089.1 cyutas tasmād ihāgatya manuṣyo brāhmaṇo bhavet |
BRP059.089.2 vedavedāṅgavic chrīmān bhogavāṃś cirajīvitaḥ || 89 ||
BRP059.090.1 gajāśvarathayānāḍhyo dhanadhānyāvṛtaḥ śuciḥ |
BRP059.090.2 rūpavān bahubhāgyaś ca putrapautrasamanvitaḥ || 90 ||
BRP059.091.1 puruṣottamaṃ punaḥ prāpya vaṭamūle 'tha sāgare |
BRP059.091.2 tyaktvā dehaṃ hariṃ smṛtvā tataḥ śāntapadaṃ vrajet || 91 ||

Chapter 60: Matsyamādhava-Māhātmya; rules for bathing in the ocean

SS 117-118

brahmovāca:

BRP060.001.1 śvetamādhavam ālokya samīpe matsyamādhavam |
BRP060.001.2 ekārṇavajale pūrvaṃ rohitaṃ rūpam āsthitam || 1 ||
BRP060.002.1 vedānāṃ haraṇārthāya rasātalatale sthitam |
BRP060.002.2 cintayitvā kṣitiṃ samyak tasmin sthāne pratiṣṭhitam || 2 ||
BRP060.003.1 ādyāvataraṇaṃ rūpaṃ mādhavaṃ matsyarūpiṇam |
BRP060.003.2 praṇamya praṇato bhūtvā sarvaduḥkhād vimucyate || 3 ||
BRP060.004.1 prayāti paramaṃ sthānaṃ yatra devo hariḥ svayam |
BRP060.004.2 kāle punar ihāyāto rājā syāt pṛthivītale || 4 ||
BRP060.005.1 vatsamādhavam āsādya durādharṣo bhaven naraḥ |
BRP060.005.2 dātā bhoktā bhaved yajvā vaiṣṇavaḥ satyasaṅgaraḥ || 5 ||
BRP060.006.1 yogaṃ prāpya hareḥ paścāt tato mokṣam avāpnuyāt |
BRP060.006.2 matsyamādhavamāhātmyaṃ mayā samparikīrtitam |
BRP060.006.3 yaṃ dṛṣṭvā muniśārdūlāḥ sarvān kāmān avāpnuyāt || 6 ||

munaya ūcuḥ:

BRP060.007.1 bhagavañ śrotum icchāmo mārjanaṃ varuṇālaye |
BRP060.007.2 kriyate snānadānādi tasyāśeṣaphalaṃ vada || 7 ||

brahmovāca:

BRP060.008.1 śṛṇudhvaṃ muniśārdūlā mārjanasya yathāvidhi |
BRP060.008.2 bhaktyā tu tanmanā bhūtvā samprāpya puṇyam uttamam || 8 ||