237
BRP060.049.1 uttīrya vāsasī dhaute nirmale paridhāya vai |
BRP060.049.2 prāṇān āyamya cācamya sandhyāṃ copāsya bhāskaram || 49 ||
BRP060.050.1 upatiṣṭhet tataś cordhvaṃ kṣiptvā puṣpajalāñjalim |
BRP060.050.2 upasthāyordhvabāhuś ca talliṅgair bhāskaraṃ tataḥ || 50 ||
BRP060.051.1 gāyatrīṃ pāvanīṃ devīṃ japed aṣṭottaraṃ śatam |
BRP060.051.2 anyāṃś ca sauramantrāṃś ca japtvā tiṣṭhan samāhitaḥ || 51 ||
BRP060.052.1 kṛtvā pradakṣiṇaṃ sūryaṃ namaskṛtyopaviśya ca |
BRP060.052.2 svādhyāyaṃ prāṅmukhaḥ kṛtvā tarpayed daivatāny ṛṣīn || 52 ||
BRP060.053.1 manuṣyāṃś ca pitṝṃś cānyān nāmagotreṇa mantravit |
BRP060.053.2 toyena tilamiśreṇa vidhivat susamāhitaḥ || 53 ||
BRP060.054.1 tarpaṇaṃ devatānāṃ ca pūrvaṃ kṛtvā samāhitaḥ |
BRP060.054.2 adhikārī bhavet paścāt pitṝṇāṃ tarpaṇe dvijaḥ || 54 ||
BRP060.055.1 śrāddhe havanakāle ca pāṇinaikena nirvapet |
BRP060.055.2 tarpaṇe tūbhayaṃ kuryād eṣa eva vidhiḥ sadā || 55 ||
BRP060.056.1 anvārabdhena savyena pāṇinā dakṣiṇena tu |
BRP060.056.2 tṛpyatām iti siñcet tu nāmagotreṇa vāgyataḥ || 56 ||
BRP060.057.1 kāyasthair yas tilair mohāt karoti pitṛtarpaṇam |
BRP060.057.2 tarpitās tena pitaras tvaṅmāṃsarudhirāsthibhiḥ || 57 ||
BRP060.058.1 aṅgasthair na tilaiḥ kuryād devatāpitṛtarpaṇam |
BRP060.058.2 rudhiraṃ tad bhavet toyaṃ pradātā kilbiṣī bhavet || 58 ||
BRP060.059.1 bhūmyāṃ yad dīyate toyaṃ dātā caiva jale sthitaḥ |
BRP060.059.2 vṛthā tan muniśārdūlā nopatiṣṭhati kasyacit || 59 ||
BRP060.060.1 sthale sthitvā jale yas tu prayacched udakaṃ naraḥ |
BRP060.060.2 pitṝṇāṃ nopatiṣṭheta salilaṃ tan nirarthakam || 60 ||
BRP060.061.1 udake nodakaṃ kuryāt pitṛbhyaś ca kadācana |
BRP060.061.2 uttīrya tu śucau deśe kuryād udakatarpaṇam || 61 ||
BRP060.062.1 nodakeṣu na pātreṣu na kruddho naikapāṇinā |
BRP060.062.2 nopatiṣṭhati tat toyaṃ yad bhūmyāṃ na pradīyate || 62 ||
BRP060.063.1 pitṝṇām akṣayaṃ sthānaṃ mahī dattā mayā dvijāḥ |
BRP060.063.2 tasmāt tatraiva dātavyaṃ pitṝṇāṃ prītim icchatā || 63 ||
BRP060.064.1 bhūmipṛṣṭhe samutpannā bhūmyāṃ caiva ca saṃsthitāḥ |
BRP060.064.2 bhūmyāṃ caiva layaṃ yātā bhūmau dadyāt tato jalam || 64 ||
BRP060.065.1 āstīrya ca kuśān sāgrāṃs tān āvāhya svamantrataḥ |
BRP060.065.2 prācīnāgreṣu vai devān yāmyāgreṣu tathā pitṝn || 65 ||