235
BRP060.009.1 mārkaṇḍeyahrade snānaṃ pūrvakāle praśasyate |
BRP060.009.2 caturdaśyāṃ viśeṣeṇa sarvapāpapraṇāśanam || 9 ||
BRP060.010.1 tadvat snānaṃ samudrasya sarvakālaṃ praśasyate |
BRP060.010.2 paurṇamāsyāṃ viśeṣeṇa hayamedhaphalaṃ labhet || 10 ||
BRP060.011.1 mārkaṇḍeyaṃ vaṭaṃ kṛṣṇaṃ rauhiṇeyaṃ mahodadhim |
BRP060.011.2 indradyumnasaraś caiva pañcatīrthīvidhiḥ smṛtaḥ || 11 ||
BRP060.012.1 pūrṇimā jyeṣṭhamāsasya jyeṣṭhā ṛkṣaṃ yadā bhavet |
BRP060.012.2 tadā gacched viśeṣeṇa tīrtharājaṃ paraṃ śubham || 12 ||
BRP060.013.1 kāyavāṅmānasaiḥ śuddhas tadbhāvo nānyamānasaḥ |
BRP060.013.2 sarvadvandvavinirmukto vītarāgo vimatsaraḥ || 13 ||
BRP060.014.1 kalpavṛkṣavaṭaṃ ramyaṃ tatra snātvā janārdanam |
BRP060.014.2 pradakṣiṇaṃ prakurvīta trivāraṃ susamāhitaḥ || 14 ||
BRP060.015.1 yaṃ dṛṣṭvā mucyate pāpāt saptajanmasamudbhavāt |
BRP060.015.2 puṇyaṃ cāpnoti vipulaṃ gatim iṣṭāṃ ca bho dvijāḥ || 15 ||
BRP060.016.1 tasya nāmāni vakṣyāmi pramāṇaṃ ca yuge yuge |
BRP060.016.2 yathāsaṅkhyaṃ ca bho viprāḥ kṛtādiṣu yathākramam || 16 ||
BRP060.017.1 vaṭaṃ vaṭeśvaraṃ kṛṣṇaṃ purāṇapuruṣaṃ dvijāḥ |
BRP060.017.2 vaṭasyaitāni nāmāni kīrtitāni kṛtādiṣu || 17 ||
BRP060.018.1 yojanaṃ pādahīnaṃ ca yojanārdhaṃ tadardhakam |
BRP060.018.2 pramāṇaṃ kalpavṛkṣasya kṛtādau parikīrtitam || 18 ||
BRP060.019.1 yathoktena tu mantreṇa namaskṛtvā tu taṃ vaṭam |
BRP060.019.2 dakṣiṇābhimukho gacched dhanvantaraśatatrayam || 19 ||
BRP060.020.1 yatrāsau dṛśyate viṣṇuḥ svargadvāraṃ manoramam |
BRP060.020.2 sāgarāmbhaḥsamākṛṣṭaṃ kāṣṭhaṃ sarvaguṇānvitam || 20 ||
BRP060.021.1 praṇipatya tatas taṃ bhoḥ paripūjya tataḥ punaḥ |
BRP060.021.2 mucyate sarvarogādyais tathā pāpair grahādibhiḥ || 21 ||
BRP060.022.1 ugrasenaṃ purā dṛṣṭvā svargadvāreṇa sāgaram |
BRP060.022.2 gatvācamya śucis tatra dhyātvā nārāyaṇaṃ param || 22 ||
BRP060.023.1 nyased aṣṭākṣaraṃ mantraṃ paścād dhastaśarīrayoḥ |
BRP060.023.2 oṃ namo nārāyaṇāyeti yaṃ vadanti manīṣiṇaḥ || 23 ||
BRP060.024.1 kiṃ kāryaṃ bahubhir mantrair manovibhramakārakaiḥ |
BRP060.024.2 oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ || 24 ||
BRP060.025.1 āpo narasya sūnutvān nārā itīha kīrtitāḥ |
BRP060.025.2 viṣṇos tās tv ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 25 ||
BRP060.026.1 nārāyaṇaparā vedā nārāyaṇaparā dvijāḥ |
BRP060.026.2 nārāyaṇaparā yajñā nārāyaṇaparāḥ kriyāḥ || 26 ||
BRP060.027.1 nārāyaṇaparā pṛthvī nārāyaṇaparaṃ jalam |
BRP060.027.2 nārāyaṇaparo vahnir nārāyaṇaparaṃ nabhaḥ || 27 ||
BRP060.028.1 nārāyaṇaparo vāyur nārāyaṇaparaṃ manaḥ |
BRP060.028.2 ahaṅkāraś ca buddhiś ca ubhe nārāyaṇātmake || 28 ||