242

Chapter 62: The ocean as holy place (Samudrasnānamāhātmya)

SS 121

brahmovāca:

BRP062.001.1 evaṃ sampūjya vidhivad bhaktyā taṃ puruṣottamam |
BRP062.001.2 praṇamya śirasā paścāt sāgaraṃ ca prasādayet || 1 ||
BRP062.002.1 prāṇas tvaṃ sarvabhūtānāṃ yoniś ca saritāṃ pate |
BRP062.002.2 tīrtharāja namas te 'stu trāhi mām acyutapriya || 2 ||
BRP062.003.1 snātvaivaṃ sāgare samyak tasmin kṣetravare dvijāḥ |
BRP062.003.2 tīre cābhyarcya vidhivan nārāyaṇam anāmayam || 3 ||
BRP062.004.1 rāmaṃ kṛṣṇaṃ subhadrāṃ ca praṇipatya ca sāgaram |
BRP062.004.2 śatānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 4 ||
BRP062.005.1 sarvapāpavinirmuktaḥ sarvaduḥkhavivarjitaḥ |
BRP062.005.2 vṛndāraka iva śrīmān rūpayauvanagarvitaḥ || 5 ||
BRP062.006.1 vimānenārkavarṇena divyagandharvanādinā |
BRP062.006.2 kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati || 6 ||
BRP062.007.1 bhuktvā tatra varān bhogān krīḍitvā cāpsaraiḥ saha |
BRP062.007.2 manvantaraśataṃ sāgraṃ jarāmṛtyuvivarjitaḥ || 7 ||
BRP062.008.1 puṇyakṣayād ihāyātaḥ kule sarvaguṇānvite |
BRP062.008.2 rūpavān subhagaḥ śrīmān satyavādī jitendriyaḥ || 8 ||
BRP062.009.1 vedaśāstrārthavid vipro bhaved yajvā tu vaiṣṇavaḥ |
BRP062.009.2 yogaṃ ca vaiṣṇavaṃ prāpya tato mokṣam avāpnuyāt || 9 ||
BRP062.010.1 grahoparāge saṅkrāntyām ayane viṣuve tathā |
BRP062.010.2 yugādiṣu ṣaḍaśītyāṃ vyatīpāte dinakṣaye || 10 ||
BRP062.011.1 āṣāḍhyāṃ caiva kārttikyāṃ māghyāṃ vānye śubhe tithau |
BRP062.011.2 ye tatra dānaṃ viprebhyaḥ prayacchanti sumedhasaḥ || 11 ||
BRP062.012.1 phalaṃ sahasraguṇitam anyatīrthāl labhanti te |
BRP062.012.2 pitṝṇāṃ ye prayacchanti piṇḍaṃ tatra vidhānataḥ || 12 ||
BRP062.013.1 akṣayāṃ pitaras teṣāṃ tṛptiṃ samprāpnuvanti vai |
BRP062.013.2 evaṃ snānaphalaṃ samyak sāgarasya mayoditam || 13 ||
BRP062.014.1 dānasya ca phalaṃ viprāḥ piṇḍadānasya caiva hi |
BRP062.014.2 dharmārthamokṣaphaladam āyuṣkīrtiyaśaskaram || 14 ||
BRP062.015.1 bhuktimuktiphalaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam |
BRP062.015.2 sarvapāpaharaṃ puṇyaṃ sarvakāmaphalapradam || 15 ||
BRP062.016.1 nāstikāya na vaktavyaṃ purāṇaṃ ca dvijottamāḥ |
BRP062.016.2 tāvad garjanti tīrthāni māhātmyaiḥ svaiḥ pṛthak pṛthak || 16 ||
BRP062.017.1 yāvan na tīrtharājasya māhātmyaṃ varṇyate dvijāḥ |
BRP062.017.2 puṣkarādīni tīrthāni prayacchanti svakaṃ phalam || 17 ||
BRP062.018.1 tīrtharājas tu sa punaḥ sarvatīrthaphalapradaḥ |
BRP062.018.2 bhūtale yāni tīrthāni saritaś ca sarāṃsi ca || 18 ||
BRP062.019.1 viśanti sāgare tāni tenāsau śreṣṭhatāṃ gataḥ |
BRP062.019.2 rājā samastatīrthānāṃ sāgaraḥ saritāṃ patiḥ || 19 ||
BRP062.020.1 tasmāt samastatīrthebhyaḥ śreṣṭho 'sau sarvakāmadaḥ |
BRP062.020.2 tamo nāśaṃ yathābhyeti bhāskare 'bhyudite dvijāḥ || 20 ||
BRP062.021.1 snānena tīrtharājasya tathā pāpasya saṅkṣayaḥ |
BRP062.021.2 tīrtharājasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 21 ||