243
BRP062.022.1 adhiṣṭhānaṃ yadā yatra prabhor nārāyaṇasya vai |
BRP062.022.2 kaḥ śaknoti guṇān vaktuṃ tīrtharājasya bho dvijāḥ || 22 ||
BRP062.023.1 koṭyo navanavatyas tu yatra tīrthāni santi vai |
BRP062.023.2 tasmāt snānaṃ ca dānaṃ ca homaṃ japyaṃ surārcanam |
BRP062.023.3 yat kiñcit kriyate tatra cākṣayaṃ kriyate dvijāḥ || 23 ||

Chapter 63: Pañcatīrtha-Māhātmya (concluded). On auspicious dates

SS 121-122

brahmovāca:

BRP063.001.1 tato gacched dvijaśreṣṭhās tīrthaṃ yajñāṅgasambhavam |
BRP063.001.2 indradyumnasaro nāma yatrāste pāvanaṃ śubham || 1 ||
BRP063.002.1 gatvā tatra śucir dhīmān ācamya manasā harim |
BRP063.002.2 dhyātvopasthāya ca jalam imaṃ mantram udīrayet || 2 ||
BRP063.003.1 aśvamedhāṅgasambhūta tīrtha sarvāghanāśana |
BRP063.003.2 snānaṃ tvayi karomy adya pāpaṃ hara namo 'stu te || 3 ||
BRP063.004.1 evam uccārya vidhivat snātvā devān ṛṣīn pitṝn |
BRP063.004.2 tilodakena cānyāṃś ca santarpyācamya vāgyataḥ || 4 ||
BRP063.005.1 dattvā pitṝṇāṃ piṇḍāṃś ca sampūjya puruṣottamam |
BRP063.005.2 daśāśvamedhikaṃ samyak phalaṃ prāpnoti mānavaḥ || 5 ||
BRP063.006.1 saptāvarān sapta parān vaṃśān uddhṛtya devavat |
BRP063.006.2 kāmagena vimānena viṣṇulokaṃ sa gacchati || 6 ||
BRP063.007.1 bhuktvā tatra sukhān bhogān yāvac candrārkatārakam |
BRP063.007.2 cyutas tasmād ihāyāto mokṣaṃ ca labhate dhruvam || 7 ||
BRP063.008.1 evaṃ kṛtvā pañcatīrthīm ekādaśyām upoṣitaḥ |
BRP063.008.2 jyeṣṭhaśuklapañcadaśyāṃ yaḥ paśyet puruṣottamam || 8 ||
BRP063.009.1 sa pūrvoktaṃ phalaṃ prāpya krīḍitvā vācyutālaye |
BRP063.009.2 prayāti paramaṃ sthānaṃ yasmān nāvartate punaḥ || 9 ||

munaya ūcuḥ:

BRP063.010.1 māsān anyān parityajya māghādīn prapitāmaha |
BRP063.010.2 praśaṃsasi kathaṃ jyeṣṭhaṃ brūhi tatkāraṇaṃ prabho || 10 ||

brahmovāca:

BRP063.011.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP063.011.2 jyeṣṭhaṃ māsaṃ yathā tebhyaḥ praśaṃsāmi punaḥ punaḥ || 11 ||
BRP063.012.1 pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca |
BRP063.012.2 puṣkariṇyas taḍāgāni vāpyaḥ kūpās tathā hradāḥ || 12 ||
BRP063.013.1 nānānadyaḥ samudrāś ca saptāhaṃ puruṣottame |
BRP063.013.2 jyeṣṭhaśukladaśamyādi pratyakṣaṃ yānti sarvadā || 13 ||
BRP063.014.1 snānadānādikaṃ tasmād devatāprekṣaṇaṃ dvijāḥ |
BRP063.014.2 yat kiñcit kriyate tatra tasmin kāle 'kṣayaṃ bhavet || 14 ||
BRP063.015.1 śuklapakṣasya daśamī jyeṣṭhe māsi dvijottamāḥ |
BRP063.015.2 harate daśa pāpāni tasmād daśaharā smṛtā || 15 ||