Chapter 64: On the importance of the month Jyeṣṭha

SS 122-123

brahmovāca:

BRP064.001.1 yadā bhaven mahājyaiṣṭhī rāśinakṣatrayogataḥ |
BRP064.001.2 prayatnena tadā martyair gantavyaṃ puruṣottamam || 1 ||
BRP064.002.1 kṛṣṇaṃ dṛṣṭvā mahājyaiṣṭhyāṃ rāmaṃ bhadrāṃ ca bho dvijāḥ |
BRP064.002.2 naro dvādaśayātrāyāḥ phalaṃ prāpnoti cādhikam || 2 ||
BRP064.003.1 prayāge ca kurukṣetre naimiṣe puṣkare gaye |
BRP064.003.2 gaṅgādvāre kuśāvarte gaṅgāsāgarasaṅgame || 3 ||
BRP064.004.1 kokāmukhe śūkare ca mathurāyāṃ marusthale |
BRP064.004.2 śālagrāme vāyutīrthe mandare sindhusāgare || 4 ||
BRP064.005.1 piṇḍārake citrakūṭe prabhāse kanakhale dvijāḥ |
BRP064.005.2 śaṅkhoddhāre dvārakāyāṃ tathā badarikāśrame || 5 ||
BRP064.006.1 lohakuṇḍe cāśvatīrthe sarvapāpapramocane |
BRP064.006.2 kāmālaye koṭitīrthe tathā cāmarakaṇṭake || 6 ||
BRP064.007.1 lohārgale jambumārge somatīrthe pṛthūdake |
BRP064.007.2 utpalāvartake caiva pṛthutuṅge sukubjake || 7 ||
BRP064.008.1 ekāmrake ca kedāre kāśyāṃ ca viraje dvijāḥ |
BRP064.008.2 kālañjare ca gokarṇe śrīśaile gandhamādane || 8 ||
BRP064.009.1 mahendre malaye vindhye pāriyātre himālaye |
BRP064.009.2 sahye ca śuktimante ca gomante cārbude tathā || 9 ||
BRP064.010.1 gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ |
BRP064.010.2 sārasvateṣu gomatyāṃ brahmaputreṣu saptasu || 10 ||
245
BRP064.011.1 godāvarī bhīmarathī tuṅgabhadrā ca narmadā |
BRP064.011.2 tāpī payouṣṇī kāverī śiprā carmaṇvatī dvijāḥ || 11 ||
BRP064.012.1 vitastā candrabhāgā ca śatadrur bāhudā tathā |
BRP064.012.2 ṛṣikulyā kumārī ca vipāśā ca dṛṣadvatī || 12 ||
BRP064.013.1 śarayūr nākagaṅgā ca gaṇḍakī ca mahānadī |
BRP064.013.2 kauśikī karatoyā ca trisrotā madhuvāhinī || 13 ||
BRP064.014.1 mahānadī vaitaraṇī yāś cānyā nānukīrtitāḥ |
BRP064.014.2 athavā kiṃ bahūktena bhāṣitena dvijottamāḥ || 14 ||
BRP064.015.1 pṛthivyāṃ sarvatīrtheṣu sarveṣv āyataneṣu ca |
BRP064.015.2 sāgareṣu ca śaileṣu nadīṣu ca saraḥsu ca || 15 ||
BRP064.016.1 yat phalaṃ snānadānena rāhugraste divākare |
BRP064.016.2 tat phalaṃ kṛṣṇam ālokya mahājyaiṣṭhyāṃ labhen naraḥ || 16 ||
BRP064.017.1 tasmāt sarvaprayatnena gantavyaṃ puruṣottame |
BRP064.017.2 mahājyaiṣṭhyāṃ muniśreṣṭhā sarvakāmaphalepsubhiḥ || 17 ||
BRP064.018.1 dṛṣṭvā rāmaṃ mahājyeṣṭhaṃ kṛṣṇaṃ subhadrayā saha |
BRP064.018.2 viṣṇulokaṃ naro yāti samuddhṛtya samaṃ kulam || 18 ||
BRP064.019.1 bhuktvā tatra varān bhogān yāvad ābhūtasamplavam |
BRP064.019.2 puṇyakṣayād ihāgatya caturvedī dvijo bhavet || 19 ||
BRP064.020.1 svadharmanirataḥ śāntaḥ kṛṣṇabhakto jitendriyaḥ |
BRP064.020.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 20 ||