244
BRP063.016.1 yas tasyāṃ halinaṃ kṛṣṇaṃ paśyed bhadrāṃ susaṃyataḥ |
BRP063.016.2 sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ || 16 ||
BRP063.017.1 uttare dakṣiṇe viprās tv ayane puruṣottamam |
BRP063.017.2 dṛṣṭvā rāmaṃ subhadrāṃ ca viṣṇulokaṃ vrajen naraḥ || 17 ||
BRP063.018.1 naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam |
BRP063.018.2 phālgunyāṃ prayato bhūtvā govindasya puraṃ vrajet || 18 ||
BRP063.019.1 viṣuvaddivase prāpte pañcatīrthīṃ vidhānataḥ |
BRP063.019.2 kṛtvā saṅkarṣaṇaṃ kṛṣṇaṃ dṛṣṭvā bhadrāṃ ca bho dvijāḥ || 19 ||
BRP063.020.1 naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham |
BRP063.020.2 vimuktaḥ sarvapāpebhyo viṣṇulokaṃ ca gacchati || 20 ||
BRP063.021.1 yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanarūṣitam |
BRP063.021.2 vaiśākhasyāsite pakṣe sa yāty acyutamandiram || 21 ||
BRP063.022.1 jyaiṣṭhyāṃ jyeṣṭharkṣayuktāyāṃ yaḥ paśyet puruṣottamam |
BRP063.022.2 kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati || 22 ||

Chapter 64: On the importance of the month Jyeṣṭha

SS 122-123

brahmovāca:

BRP064.001.1 yadā bhaven mahājyaiṣṭhī rāśinakṣatrayogataḥ |
BRP064.001.2 prayatnena tadā martyair gantavyaṃ puruṣottamam || 1 ||
BRP064.002.1 kṛṣṇaṃ dṛṣṭvā mahājyaiṣṭhyāṃ rāmaṃ bhadrāṃ ca bho dvijāḥ |
BRP064.002.2 naro dvādaśayātrāyāḥ phalaṃ prāpnoti cādhikam || 2 ||
BRP064.003.1 prayāge ca kurukṣetre naimiṣe puṣkare gaye |
BRP064.003.2 gaṅgādvāre kuśāvarte gaṅgāsāgarasaṅgame || 3 ||
BRP064.004.1 kokāmukhe śūkare ca mathurāyāṃ marusthale |
BRP064.004.2 śālagrāme vāyutīrthe mandare sindhusāgare || 4 ||
BRP064.005.1 piṇḍārake citrakūṭe prabhāse kanakhale dvijāḥ |
BRP064.005.2 śaṅkhoddhāre dvārakāyāṃ tathā badarikāśrame || 5 ||
BRP064.006.1 lohakuṇḍe cāśvatīrthe sarvapāpapramocane |
BRP064.006.2 kāmālaye koṭitīrthe tathā cāmarakaṇṭake || 6 ||
BRP064.007.1 lohārgale jambumārge somatīrthe pṛthūdake |
BRP064.007.2 utpalāvartake caiva pṛthutuṅge sukubjake || 7 ||
BRP064.008.1 ekāmrake ca kedāre kāśyāṃ ca viraje dvijāḥ |
BRP064.008.2 kālañjare ca gokarṇe śrīśaile gandhamādane || 8 ||
BRP064.009.1 mahendre malaye vindhye pāriyātre himālaye |
BRP064.009.2 sahye ca śuktimante ca gomante cārbude tathā || 9 ||
BRP064.010.1 gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ |
BRP064.010.2 sārasvateṣu gomatyāṃ brahmaputreṣu saptasu || 10 ||