245
BRP064.011.1 godāvarī bhīmarathī tuṅgabhadrā ca narmadā |
BRP064.011.2 tāpī payouṣṇī kāverī śiprā carmaṇvatī dvijāḥ || 11 ||
BRP064.012.1 vitastā candrabhāgā ca śatadrur bāhudā tathā |
BRP064.012.2 ṛṣikulyā kumārī ca vipāśā ca dṛṣadvatī || 12 ||
BRP064.013.1 śarayūr nākagaṅgā ca gaṇḍakī ca mahānadī |
BRP064.013.2 kauśikī karatoyā ca trisrotā madhuvāhinī || 13 ||
BRP064.014.1 mahānadī vaitaraṇī yāś cānyā nānukīrtitāḥ |
BRP064.014.2 athavā kiṃ bahūktena bhāṣitena dvijottamāḥ || 14 ||
BRP064.015.1 pṛthivyāṃ sarvatīrtheṣu sarveṣv āyataneṣu ca |
BRP064.015.2 sāgareṣu ca śaileṣu nadīṣu ca saraḥsu ca || 15 ||
BRP064.016.1 yat phalaṃ snānadānena rāhugraste divākare |
BRP064.016.2 tat phalaṃ kṛṣṇam ālokya mahājyaiṣṭhyāṃ labhen naraḥ || 16 ||
BRP064.017.1 tasmāt sarvaprayatnena gantavyaṃ puruṣottame |
BRP064.017.2 mahājyaiṣṭhyāṃ muniśreṣṭhā sarvakāmaphalepsubhiḥ || 17 ||
BRP064.018.1 dṛṣṭvā rāmaṃ mahājyeṣṭhaṃ kṛṣṇaṃ subhadrayā saha |
BRP064.018.2 viṣṇulokaṃ naro yāti samuddhṛtya samaṃ kulam || 18 ||
BRP064.019.1 bhuktvā tatra varān bhogān yāvad ābhūtasamplavam |
BRP064.019.2 puṇyakṣayād ihāgatya caturvedī dvijo bhavet || 19 ||
BRP064.020.1 svadharmanirataḥ śāntaḥ kṛṣṇabhakto jitendriyaḥ |
BRP064.020.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 20 ||

Chapter 65: Bathing festival of Kṛṣṇa, Balarāma, and Subhadrā

SS 123-125

munaya ūcuḥ:

BRP065.001.1 kasmin kāle bhavet snānaṃ kṛṣṇasya kamalodbhava |
BRP065.001.2 vidhinā kena tad brūhi tato vidhividāṃ vara || 1 ||

brahmovāca:

BRP065.002.1 śṛṇudhvaṃ munayaḥ snānaṃ kṛṣṇasya vadato mama |
BRP065.002.2 rāmasya ca subhadrāyāḥ puṇyaṃ sarvāghanāśanam || 2 ||
BRP065.003.1 māsi jyeṣṭhe ca samprāpte nakṣatre candradaivate |
BRP065.003.2 paurṇamāsyāṃ tadā snānaṃ sarvakālaṃ harer dvijāḥ || 3 ||
BRP065.004.1 sarvatīrthamayaḥ kūpas tatrāste nirmalaḥ śuciḥ |
BRP065.004.2 tadā bhogavatī tatra pratyakṣā bhavati dvijāḥ || 4 ||
BRP065.005.1 tasmāj jyaiṣṭhyāṃ samuddhṛtya haimāḍhyaiḥ kalaśair jalam |
BRP065.005.2 kṛṣṇarāmābhiṣekārthaṃ subhadrāyāś ca bho dvijāḥ || 5 ||
BRP065.006.1 kṛtvā suśobhanaṃ mañcaṃ patākābhir alaṅkṛtam |
BRP065.006.2 sudṛḍhaṃ sukhasañcāraṃ vastraiḥ puṣpair alaṅkṛtam || 6 ||
BRP065.007.1 vistīrṇaṃ dhūpitaṃ dhūpaiḥ snānārthaṃ rāmakṛṣṇayoḥ |
BRP065.007.2 sitavastraparicchannaṃ muktāhārāvalambitam || 7 ||