246
BRP065.008.1 tatra nānāvidhair vādyaiḥ kṛṣṇaṃ nīlāmbaraṃ dvijāḥ |
BRP065.008.2 madhye subhadrāṃ cāsthāpya jayamaṅgalanisvanaiḥ || 8 ||
BRP065.009.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ |
BRP065.009.2 anekaśatasāhasrair vṛtaṃ strīpuruṣair dvijāḥ || 9 ||
BRP065.010.1 gṛhasthāḥ snātakāś caiva yatayo brahmacāriṇaḥ |
BRP065.010.2 snāpayanti tadā kṛṣṇaṃ mañcasthaṃ sahalāyudham || 10 ||
BRP065.011.1 tathā samastatīrthāni pūrvoktāni dvijottamāḥ |
BRP065.011.2 svodakaiḥ puṣpamiśraiś ca snāpayanti pṛthak pṛthak || 11 ||
BRP065.012.1 paścāt paṭahaśaṅkhādyair bherīmurajanisvanaiḥ |
BRP065.012.2 kāhalais tālaśabdaiś ca mṛdaṅgair jharjharais tathā || 12 ||
BRP065.013.1 anyaiś ca vividhair vādyair ghaṇṭāsvanavibhūṣitaiḥ |
BRP065.013.2 strīṇāṃ maṅgalaśabdaiś ca stutiśabdair manoharaiḥ || 13 ||
BRP065.014.1 jayaśabdais tathā stotrair vīṇāveṇunināditaiḥ |
BRP065.014.2 śrūyate sumahāñ śabdaḥ sāgarasyeva garjataḥ || 14 ||
BRP065.015.1 munīnāṃ vedaśabdena mantraśabdais tathāparaiḥ |
BRP065.015.2 nānāstotraravaiḥ puṇyaiḥ sāmaśabdopabṛṃhitaiḥ || 15 ||
BRP065.016.1 yatibhiḥ snātakaiś caiva gṛhasthair brahmacāribhiḥ |
BRP065.016.2 snānakāle suraśreṣṭha stuvanti parayā mudā || 16 ||
BRP065.017.1 śyāmair veśyājanaiś caiva kucabhārāvanāmibhiḥ |
BRP065.017.2 pītaraktāmbarābhiś ca mālyadāmāvanāmibhiḥ || 17 ||
BRP065.018.1 saratnakuṇḍalair divyaiḥ suvarṇastabakānvitaiḥ |
BRP065.018.2 cāmarai ratnadaṇḍaiś ca vījyete rāmakeśavau || 18 ||
BRP065.019.1 yakṣavidyādharaiḥ siddhaiḥ kinnaraiś cāpsarogaṇaiḥ |
BRP065.019.2 parivāryāmbaragatair devagandharvacāraṇaiḥ || 19 ||
BRP065.020.1 ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ |
BRP065.020.2 lokapālās tathā cānye stuvanti puruṣottamam || 20 ||
BRP065.021.1 namas te devadeveśa purāṇa puruṣottama |
BRP065.021.2 sargasthityantakṛd deva lokanātha jagatpate || 21 ||
BRP065.022.1 trailokyadhāriṇaṃ devaṃ brahmaṇyaṃ mokṣakāraṇam |
BRP065.022.2 taṃ namasyāmahe bhaktyā sarvakāmaphalapradam || 22 ||
BRP065.023.1 stutvaivaṃ vibudhāḥ kṛṣṇaṃ rāmaṃ caiva mahābalam |
BRP065.023.2 subhadrāṃ ca muniśreṣṭhās tadākāśe vyavasthitāḥ || 23 ||
BRP065.024.1 gāyanti devagandharvā nṛtyanty apsarasas tathā |
BRP065.024.2 devatūryāṇy avādyanta vātā vānti suśītalāḥ || 24 ||
BRP065.025.1 puṣpamiśraṃ tadā meghā varṣanty ākāśagocarāḥ |
BRP065.025.2 jayaśabdaṃ ca kurvanti munayaḥ siddhacāraṇāḥ || 25 ||
BRP065.026.1 śakrādyā vibudhāḥ sarva ṛṣayaḥ pitaras tathā |
BRP065.026.2 prajānāṃ patayo nāgā ye cānye svargavāsinaḥ || 26 ||
BRP065.027.1 tato maṅgalasambhārair vidhimantrapuraskṛtam |
BRP065.027.2 ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ || 27 ||