251
BRP065.095.1 puṣkare cātha tīrtheṣu gaye cāmarakaṇṭake |
BRP065.095.2 naimiṣādiṣu tīrtheṣu kṣetreṣv āyataneṣu ca || 95 ||
BRP065.096.1 yat phalaṃ snānadānena rāhugraste divākare |
BRP065.096.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 96 ||
BRP065.097.1 atha kiṃ punar uktena bhāṣitena punaḥ punaḥ |
BRP065.097.2 yat kiñcit kathitaṃ cātra phalaṃ puṇyasya karmaṇaḥ || 97 ||
BRP065.098.1 vedaśāstre purāṇe ca bhārate ca dvijottamāḥ |
BRP065.098.2 dharmaśāstreṣu sarveṣu tathānyatra manīṣibhiḥ || 98 ||
BRP065.099.1 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ sahalāyudham |
BRP065.099.2 sakalaṃ bhadrayā sārdhaṃ vrajantaṃ dakṣiṇāmukham || 99 ||

Chapter 66: Description of the car festival

SS 125

brahmovāca:

BRP066.001.1 guḍivāmaṇḍapaṃ yāntaṃ ye paśyanti rathe sthitam |
BRP066.001.2 kṛṣṇaṃ balaṃ subhadrāṃ ca te yānti bhavanaṃ hareḥ || 1 ||
BRP066.002.1 ye paśyanti tadā kṛṣṇaṃ saptāhaṃ maṇḍape sthitam |
BRP066.002.2 halinaṃ ca subhadrāṃ ca viṣṇulokaṃ vrajanti te || 2 ||

munaya ūcuḥ:

BRP066.003.1 kena sā nirmitā yātrā dakṣiṇasyāṃ jagatpate |
BRP066.003.2 yātrāphalaṃ ca kiṃ tatra prāpyate brūhi mānavaiḥ || 3 ||
BRP066.004.1 kimarthaṃ sarasas tīre rājñas tasya jagatpate |
BRP066.004.2 pavitre vijane deśe gatvā tatra ca maṇḍape || 4 ||
BRP066.005.1 kṛṣṇaḥ saṅkarṣaṇaś caiva subhadrā ca rathena te |
BRP066.005.2 svasthānaṃ samparityajya saptarātraṃ vasanti vai || 5 ||

brahmovāca:

BRP066.006.1 indradyumnena bho viprāḥ purā vai prārthito hariḥ |
BRP066.006.2 saptāhaṃ sarasas tīre mama yātrā bhavatv iti || 6 ||
BRP066.007.1 guḍivā nāma deveśa bhuktimuktiphalapradā |
BRP066.007.2 tasmai kila varaṃ cāsau dadau sa puruṣottamaḥ || 7 ||

śrībhagavān uvāca:

BRP066.008.1 saptāhaṃ sarasas tīre tava rājan bhaviṣyati |
BRP066.008.2 guḍivā nāma yātrā me sarvakāmaphalapradā || 8 ||
BRP066.009.1 ye māṃ tatrārcayiṣyanti śraddhayā maṇḍape sthitam |
BRP066.009.2 saṅkarṣaṇaṃ subhadrāṃ ca vidhivat susamāhitāḥ || 9 ||
BRP066.010.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca vai nṛpa |
BRP066.010.2 puṣpair gandhais tathā dhūpair dīpair naivedyakair varaiḥ || 10 ||
BRP066.011.1 upahārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ |
BRP066.011.2 jayaśabdais tathā stotrair gītair vādyair manoharaiḥ || 11 ||