252
BRP066.012.1 na teṣāṃ durlabhaṃ kiñcit phalaṃ yasya yad īpsitam |
BRP066.012.2 bhaviṣyati nṛpaśreṣṭha matprasādād asaṃśayam || 12 ||

brahmovāca:

BRP066.013.1 evam uktvā tu taṃ devas tatraivāntaradhīyata |
BRP066.013.2 sa tu rājavaraḥ śrīmān kṛtakṛtyo 'bhavat tadā || 13 ||
BRP066.014.1 tasmāt sarvaprayatnena guḍivāyāṃ dvijottamāḥ |
BRP066.014.2 sarvakāmapradaṃ devaṃ paśyet taṃ puruṣottamam || 14 ||
BRP066.015.1 aputro labhate putrān nirdhano labhate dhanam |
BRP066.015.2 rogāc ca mucyate rogī kanyā prāpnoti satpatim || 15 ||
BRP066.016.1 āyuḥ kīrtiṃ yaśo medhāṃ balaṃ vidyāṃ dhṛtiṃ paśūn |
BRP066.016.2 naraḥ santatim āpnoti rūpayauvanasampadam || 16 ||
BRP066.017.1 yān yān samīhate bhogān dṛṣṭvā taṃ puruṣottamam |
BRP066.017.2 naro vāpy athavā nārī tāṃs tān prāpnoty asaṃśayam || 17 ||
BRP066.018.1 yātrāṃ kṛtvā guḍivākhyāṃ vidhivat susamāhitaḥ |
BRP066.018.2 āṣāḍhasya site pakṣe naro yoṣid athāpi vā || 18 ||
BRP066.019.1 dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ |
BRP066.019.2 daśapañcāśvamedhānāṃ phalaṃ prāpnoti cādhikam || 19 ||
BRP066.020.1 saptāvarān sapta parān vaṃśān uddhṛtya cātmanaḥ |
BRP066.020.2 kāmagena vimānena sarvaratnair alaṅkṛtaḥ || 20 ||
BRP066.021.1 gandharvair apsarobhiś ca sevyamāno yathottaraiḥ |
BRP066.021.2 rūpavān subhagaḥ śūro naro viṣṇupuraṃ vrajet || 21 ||
BRP066.022.1 tatra bhuktvā varān bhogān yāvad ābhūtasamplavam |
BRP066.022.2 sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ || 22 ||
BRP066.023.1 puṇyakṣayād ihāgatya caturvedī dvijo bhavet |
BRP066.023.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 23 ||

Chapter 67: The installation-ceremony and its merit

SS 125-127

munaya ūcuḥ:

BRP067.001.1 ekaikasyās tu yātrāyāḥ phalaṃ brūhi pṛthak pṛthak |
BRP067.001.2 yat prāpnoti naraḥ kṛtvā nārī vā tatra saṃyatā || 1 ||

brahmovāca:

BRP067.002.1 pratiyātrāphalaṃ viprāḥ śṛṇudhvaṃ gadato mama |
BRP067.002.2 yat prāpnoti naraḥ kṛtvā tasmin kṣetre susaṃyataḥ || 2 ||
BRP067.003.1 guḍivāyāṃ tathotthāne phālgunyāṃ viṣuve tathā |
BRP067.003.2 yātrāṃ kṛtvā vidhānena dṛṣṭvā kṛṣṇaṃ praṇamya ca || 3 ||
BRP067.004.1 saṅkarṣaṇaṃ subhadrāṃ ca labhet sarvatra vai phalam |
BRP067.004.2 naro gacched viṣṇuloke yāvad indrāś caturdaśa || 4 ||