254
BRP067.024.1 sampūjyaivaṃ jagannāthaṃ bhuktimuktipradaṃ harim |
BRP067.024.2 dhūpaṃ cāgurusaṃyuktaṃ dahed devasya cāgrataḥ || 24 ||
BRP067.025.1 guggulaṃ ca muniśreṣṭhā dahed gandhasamanvitam |
BRP067.025.2 dīpaṃ prajvālayed bhaktyā yathāśaktyā ghṛtena vai || 25 ||
BRP067.026.1 anyāṃś ca dīpakān dadyād dvādaśaiva samāhitaḥ |
BRP067.026.2 ghṛtena ca muniśreṣṭhās tilatailena vā punaḥ || 26 ||
BRP067.027.1 naivedye pāyasāpūpaśaṣkulīvaṭakaṃ tathā |
BRP067.027.2 modakaṃ phāṇitaṃ vālpaṃ phalāni ca nivedayet || 27 ||
BRP067.028.1 evaṃ pañcopacāreṇa sampūjya puruṣottamam |
BRP067.028.2 namaḥ puruṣottamāyeti japed aṣṭottaraṃ śatam || 28 ||
BRP067.029.1 tataḥ prasādayed devaṃ bhaktyā taṃ puruṣottamam |
BRP067.029.2 namas te sarvalokeśa bhaktānām abhayaprada || 29 ||
BRP067.030.1 saṃsārasāgare magnaṃ trāhi māṃ puruṣottama |
BRP067.030.2 yās te mayā kṛtā yātrā dvādaśaiva jagatpate || 30 ||
BRP067.031.1 prasādāt tava govinda sampūrṇās tā bhavantu me |
BRP067.031.2 evaṃ prasādya taṃ devaṃ daṇḍavat praṇipatya ca || 31 ||
BRP067.032.1 tato 'rcayed guruṃ bhaktyā puṣpavastrānulepanaiḥ |
BRP067.032.2 nānayor antaraṃ yasmād vidyate munisattamāḥ || 32 ||
BRP067.033.1 devasyopari kurvīta śraddhayā susamāhitaḥ |
BRP067.033.2 nānāpuṣpair muniśreṣṭhā vicitraṃ puṣpamaṇḍapam || 33 ||
BRP067.034.1 kṛtvāvadhāraṇaṃ paścāj jāgaraṃ kārayen niśi |
BRP067.034.2 kathāṃ ca vāsudevasya gītikāṃ cāpi kārayet || 34 ||
BRP067.035.1 dhyāyan paṭhan stuvan devaṃ praṇayed rajanīṃ budhaḥ |
BRP067.035.2 tataḥ prabhāte vimale dvādaśyāṃ dvādaśaiva tu || 35 ||
BRP067.036.1 nimantrayed vratasnātān brāhmaṇān vedapāragān |
BRP067.036.2 itihāsapurāṇajñāñ śrotriyān saṃyatendriyān || 36 ||
BRP067.037.1 snātvā samyag vidhānena dhautavāsā jitendriyaḥ |
BRP067.037.2 snāpayet pūrvavat tatra pūjayet puruṣottamam || 37 ||
BRP067.038.1 gandhaiḥ puṣpair upahārair naivedyair dīpakais tathā |
BRP067.038.2 upacārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ || 38 ||
BRP067.039.1 jāpyaiḥ stutinamaskārair gītavādyair manoharaiḥ |
BRP067.039.2 sampūjyaivaṃ jagannāthaṃ brāhmaṇān pūjayet tataḥ || 39 ||
BRP067.040.1 dvādaśaiva tu gās tebhyo dattvā kanakam eva ca |
BRP067.040.2 chattropānadyugaṃ caiva śraddhābhaktisamanvitaḥ || 40 ||
BRP067.041.1 bhaktyā tu sadhanaṃ tebhyo dadyād vastrādikaṃ dvijāḥ |
BRP067.041.2 sadbhāvena tu govindas toṣyate pūjito yataḥ || 41 ||
BRP067.042.1 ācāryāya tato dadyād govastraṃ kanakaṃ tathā |
BRP067.042.2 chattropānadyugaṃ cānyat kāṃsyapātraṃ ca bhaktitaḥ || 42 ||
BRP067.043.1 tatas tān bhojayed viprān bhojyaṃ pāyasapūrvakam |
BRP067.043.2 pakvānnaṃ bhakṣyabhojyaṃ ca guḍasarpiḥsamanvitam || 43 ||