258
BRP068.020.1 khecaraiḥ sapatākaiś ca muktāhārāvalambibhiḥ |
BRP068.020.2 nānāvarṇair asaṅkhyātair jātarūpaparicchadaiḥ || 20 ||
BRP068.021.1 nānākusumagandhāḍhyaiś candanāgurubhūṣitaiḥ |
BRP068.021.2 sukhapracārabahulair nānāvāditraniḥsvanaiḥ || 21 ||
BRP068.022.1 manomārutatulyaiś ca kiṅkiṇīstabakākulaiḥ |
BRP068.022.2 viharanti pure tasmin vaiṣṇave lokapūjite || 22 ||
BRP068.023.1 nānāṅganābhiḥ satataṃ gandharvāpsarasādibhiḥ |
BRP068.023.2 candrānanābhiḥ kāntābhir yoṣidbhiḥ sumanoharaiḥ || 23 ||
BRP068.024.1 pīnonnatakucāgrābhiḥ sumadhyābhiḥ samantataḥ |
BRP068.024.2 śyāmāvadātavarṇābhir mattamātaṅgagāmibhiḥ || 24 ||
BRP068.025.1 parivārya naraśreṣṭhaṃ vījayanti sma tāḥ striyaḥ |
BRP068.025.2 cāmarai rukmadaṇḍaiś ca nānāratnavibhūṣitaiḥ || 25 ||
BRP068.026.1 gītanṛtyais tathā vādyair modamānair madālasaiḥ |
BRP068.026.2 yakṣavidyādharaiḥ siddhair gandharvair apsarogaṇaiḥ || 26 ||
BRP068.027.1 surasaṅghaiś ca ṛṣibhiḥ śuśubhe bhuvanottamam |
BRP068.027.2 tatra prāpya mahābhogān prāpnuvanti manīṣiṇaḥ || 27 ||
BRP068.028.1 vaṭarājasamīpe tu dakṣiṇasyodadhes taṭe |
BRP068.028.2 dṛṣṭo yair bhagavān kṛṣṇaḥ puṣkarākṣo jagatpatiḥ || 28 ||
BRP068.029.1 krīḍanty apsarasaiḥ sārdhaṃ yāvad dyauś candratārakam |
BRP068.029.2 prataptahemasaṅkāśā jarāmaraṇavarjitāḥ || 29 ||
BRP068.030.1 sarvaduḥkhavihīnāś ca tṛṣṇāglānivivarjitāḥ |
BRP068.030.2 caturbhujā mahāvīryā vanamālāvibhūṣitāḥ || 30 ||
BRP068.031.1 śrīvatsalāñchanair yuktāḥ śaṅkhacakragadādharāḥ |
BRP068.031.2 kecin nīlotpalaśyāmāḥ kecit kāñcanasannibhāḥ || 31 ||
BRP068.032.1 kecin marakataprakhyāḥ kecid vaidūryasannibhāḥ |
BRP068.032.2 śyāmavarṇāḥ kuṇḍalinas tathānye vajrasannibhāḥ || 32 ||
BRP068.033.1 na tādṛk sarvadevānāṃ bhānti lokā dvijottamāḥ |
BRP068.033.2 yādṛg bhāti harer lokaḥ sarvāścaryasamanvitaḥ || 33 ||
BRP068.034.1 na tatra punarāvṛttir gamanāj jāyate dvijāḥ |
BRP068.034.2 prabhāvāt tasya devasya yāvad ābhūtasamplavam || 34 ||
BRP068.035.1 vicaranti pure divye rūpayauvanagarvitāḥ |
BRP068.035.2 kṛṣṇaṃ rāmaṃ subhadrāṃ ca paśyanti puruṣottame || 35 ||
BRP068.036.1 prataptahemasaṅkāśaṃ taruṇādityasannibham |
BRP068.036.2 puramadhye harer bhāti mandiraṃ ratnabhūṣitam || 36 ||
BRP068.037.1 anekaśatasāhasraiḥ patākaiḥ samalaṅkṛtam |
BRP068.037.2 yojanāyutavistīrṇaṃ hemaprākāraveṣṭitam || 37 ||
BRP068.038.1 nānāvarṇair dhvajaiś citraiḥ kalpitaiḥ sumanoharaiḥ |
BRP068.038.2 vibhāti śārado yadvan nakṣatraiḥ saha candramāḥ || 38 ||
BRP068.039.1 caturdvāraṃ suvistīrṇaṃ kañcukibhiḥ surakṣitam |
BRP068.039.2 purasaptakasaṃyuktaṃ mahotsekaṃ manoharam || 39 ||
BRP068.040.1 prathamaṃ kāñcanaṃ tatra dvitīyaṃ marakatair yutam |
BRP068.040.2 indranīlaṃ tṛtīyaṃ tu mahānīlaṃ tataḥ param || 40 ||