261

Chapter 69: Puruṣottamakṣetra-Māhātmya

SS 129

munaya ūcuḥ:

BRP069.001.1 bahvāścaryas tvayā prokto viṣṇuloko jagatpate |
BRP069.001.2 nityānandakaraḥ śrīmān bhuktimuktiphalapradaḥ || 1 ||
BRP069.002.1 kṣetraṃ ca durlabhaṃ loke kīrtitaṃ puruṣottamam |
BRP069.002.2 tyaktvā yatra naro dehaṃ yāti sālokyatāṃ hareḥ || 2 ||
BRP069.003.1 samyak kṣetrasya māhātmyaṃ tvayā samyak prakīrtitam |
BRP069.003.2 yatra svadehasantyāgād viṣṇulokaṃ vrajen naraḥ || 3 ||
BRP069.004.1 aho mokṣasya mārgo 'yaṃ dehatyāgas tvayoditaḥ |
BRP069.004.2 narāṇām upakārāya puruṣākhye na saṃśayaḥ || 4 ||
BRP069.005.1 anāyāsena deveśa dehaṃ tyaktvā narottamāḥ |
BRP069.005.2 tasmin kṣetre paraṃ viṣṇoḥ padaṃ yānti nirāmayam || 5 ||
BRP069.006.1 śrutvā kṣetrasya māhātmyaṃ vismayo no mahān abhūt |
BRP069.006.2 prayāgapuṣkarādīni kṣetrāṇy āyatanāni ca || 6 ||
BRP069.007.1 pṛthivyāṃ sarvatīrthāni saritaś ca sarāṃsi ca |
BRP069.007.2 na tathā tāni sarvāṇi praśaṃsasi surottama || 7 ||
BRP069.008.1 yathā praśaṃsasi kṣetraṃ puruṣākhyaṃ punaḥ punaḥ |
BRP069.008.2 jñāto 'smābhir abhiprāyas tavedānīṃ pitāmaha || 8 ||
BRP069.009.1 yena praśaṃsasi kṣetraṃ muktidaṃ puruṣottamam |
BRP069.009.2 puruṣākhyasamaṃ nūnaṃ kṣetraṃ nāsti mahītale |
BRP069.009.3 tena tvaṃ vibudhaśreṣṭha praśaṃsasi punaḥ punaḥ || 9 ||

brahmovāca:

BRP069.010.1 satyaṃ satyaṃ muniśreṣṭhā bhavadbhiḥ samudāhṛtam |
BRP069.010.2 puruṣākhyasamaṃ kṣetraṃ nāsty atra pṛthivītale || 10 ||
BRP069.011.1 santi yāni tu tīrthāni puṇyāny āyatanāni ca |
BRP069.011.2 tāni śrīpuruṣākhyasya kalāṃ nārhanti ṣoḍaśīm || 11 ||
BRP069.012.1 yathā sarveśvaro viṣṇuḥ sarvalokottamottamaḥ |
BRP069.012.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 12 ||
BRP069.013.1 ādityānāṃ yathā viṣṇuḥ śreṣṭhatve samudāhṛtaḥ |
BRP069.013.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 13 ||
BRP069.014.1 nakṣatrāṇāṃ yathā somaḥ sarasāṃ sāgaro yathā |
BRP069.014.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 14 ||
BRP069.015.1 vasūnāṃ pāvako yadvad rudrāṇāṃ śaṅkaro yathā |
BRP069.015.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 15 ||
BRP069.016.1 varṇānāṃ brāhmaṇo yadvad vainateyaś ca pakṣiṇām |
BRP069.016.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 16 ||
BRP069.017.1 śikhariṇāṃ yathā meruḥ parvatānāṃ himālayaḥ |
BRP069.017.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 17 ||
BRP069.018.1 pramadānāṃ yathā lakṣmīḥ saritāṃ jāhnavī yathā |
BRP069.018.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 18 ||
BRP069.019.1 airāvato gajendrāṇāṃ maharṣīṇāṃ bhṛgur yathā |
BRP069.019.2 tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam || 19 ||