27
BRP006.047.1 dharmeṇa rañjayām āsa dharmarāja imāḥ prajāḥ |
BRP006.047.2 sa lebhe karmaṇā tena śubhena paramadyutiḥ || 47 ||
BRP006.048.1 pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca |
BRP006.048.2 manuḥ prajāpatis tv āsīt sāvarṇiḥ sa tapodhanāḥ || 48 ||
BRP006.049.1 bhāvyaḥ samāgate tasmin manuḥ sāvarṇike 'ntare |
BRP006.049.2 merupṛṣṭhe tapo nityam adyāpi sa caraty uta || 49 ||
BRP006.050.1 bhrātā śanaiścaras tasya grahatvaṃ sa tu labdhavān |
BRP006.050.2 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat || 50 ||
BRP006.051.1 tad apratihataṃ yuddhe dānavāntacikīrṣayā |
BRP006.051.2 yavīyasī tu sāpy āsīd yamī kanyā yaśasvinī || 51 ||
BRP006.052.1 abhavac ca saricchreṣṭhā yamunā lokapāvanī |
BRP006.052.2 manur ity ucyate loke sāvarṇa iti cocyate || 52 ||
BRP006.053.1 dvitīyo yaḥ sutas tasya manor bhrātā śanaiścaraḥ |
BRP006.053.2 grahatvaṃ sa ca lebhe vai sarvalokābhipūjitaḥ || 53 ||
BRP006.054.1 ya idaṃ janma devānāṃ śṛṇuyān narasattamaḥ |
BRP006.054.2 āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ || 54 ||

Chapter 7: The solar dynasty

SS 17-20

lomaharṣaṇa uvāca:

BRP007.001.1 manor vaivasvatasyāsan putrā vai nava tatsamāḥ |
BRP007.001.2 ikṣvākuś caiva nābhāgo dhṛṣṭaḥ śaryātir eva ca || 1 ||
BRP007.002.1 nariṣyantaś ca ṣaṣṭho vai prāṃśū riṣṭaś ca saptamaḥ |
BRP007.002.2 karūṣaś ca pṛṣadhraś ca navaite munisattamāḥ || 2 ||
BRP007.003.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ |
BRP007.003.2 mitrāvaruṇayor viprāḥ pūrvam eva mahāmatiḥ || 3 ||
BRP007.004.1 anutpanneṣu bahuṣu putreṣv eteṣu bho dvijāḥ |
BRP007.004.2 tasyāṃ ca vartamānāyām iṣṭyāṃ ca dvijasattamāḥ || 4 ||
BRP007.005.1 mitrāvaruṇayor aṃśe manur āhutim āvahat |
BRP007.005.2 tatra divyāmbaradharā divyābharaṇabhūṣitā || 5 ||
BRP007.006.1 divyasaṃhananā caiva ilā jajña iti śrutiḥ |
BRP007.006.2 tām ilety eva hovāca manur daṇḍadharas tadā || 6 ||
BRP007.007.1 anugacchasva māṃ bhadre tam ilā pratyuvāca ha |
BRP007.007.2 dharmayuktam idaṃ vākyaṃ putrakāmaṃ prajāpatim || 7 ||

ilovāca:

BRP007.008.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara |
BRP007.008.2 tayoḥ sakāśaṃ yāsyāmi na māṃ dharmahatāṃ kuru || 8 ||
BRP007.009.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor ilā |
BRP007.009.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt || 9 ||