32
BRP007.082.1 tataḥ sa rājā dyutimān rākṣasaṃ taṃ mahābalam |
BRP007.082.2 āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ || 82 ||
BRP007.083.1 tasya vārimayaṃ vegam āpīya sa narādhipaḥ |
BRP007.083.2 yogī yogena vahniṃ ca śamayām āsa vāriṇā || 83 ||
BRP007.084.1 nihatya taṃ mahākāyaṃ balenodakarākṣasam |
BRP007.084.2 uttaṅkaṃ darśayām āsa kṛtakarmā narādhipaḥ || 84 ||
BRP007.085.1 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane |
BRP007.085.2 dadau tasyākṣayaṃ vittaṃ śatrubhiś cāparājitam || 85 ||
BRP007.086.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam |
BRP007.086.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ || 86 ||
BRP007.087.1 tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate |
BRP007.087.2 candrāśvakapilāśvau tu kanīyāṃsau kumārakau || 87 ||
BRP007.088.1 dhaundhumārer dṛḍhāśvasya haryaśvaś cātmajaḥ smṛtaḥ |
BRP007.088.2 haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā || 88 ||
BRP007.089.1 saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ |
BRP007.089.2 akṛśāśvakṛśāśvau tu saṃhatāśvasutau dvijāḥ || 89 ||
BRP007.090.1 tasya haimavatī kanyā satāṃ matā dṛṣadvatī |
BRP007.090.2 vikhyātā triṣu lokeṣu putraś cāsyāḥ prasenajit || 90 ||
BRP007.091.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām |
BRP007.091.2 abhiśastā tu sā bhartrā nadī vai bāhudābhavat || 91 ||
BRP007.092.1 tasya putro mahān āsīd yuvanāśvo narādhipaḥ |
BRP007.092.2 māndhātā yuvanāśvasya trilokavijayī sutaḥ || 92 ||
BRP007.093.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat |
BRP007.093.2 sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi || 93 ||
BRP007.094.1 pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya vai |
BRP007.094.2 tasyām utpādayām āsa māndhātā dvau sutau dvijāḥ || 94 ||
BRP007.095.1 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam |
BRP007.095.2 purukutsasutas tv āsīt trasadasyur mahīpatiḥ || 95 ||
BRP007.096.1 narmadāyām athotpannaḥ sambhūtas tasya cātmajaḥ |
BRP007.096.2 sambhūtasya tu dāyādas |
BRP007.096.3 tridhanvā ripumardanaḥ || 96 ||
BRP007.097.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ |
BRP007.097.2 tasya satyavrato nāma kumāro 'bhūn mahābalaḥ || 97 ||
BRP007.098.1 parigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ |
BRP007.098.2 yena bhāryā kṛtodvāhā hṛtā caiva parasya ha || 98 ||
BRP007.099.1 bālyāt kāmāc ca mohāc ca sāhasāc cāpalena ca |
BRP007.099.2 jahāra kanyāṃ kāmārtaḥ kasyacit puravāsinaḥ || 99 ||
BRP007.100.1 adharmaśaṅkunā tena taṃ sa trayyāruṇo 'tyajat |
BRP007.100.2 apadhvaṃseti bahuśo vadan krodhasamanvitaḥ || 100 ||