28

ilovāca:

BRP007.010.1 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām |
BRP007.010.2 manunā cāham uktā vāai anugacchasva mām iti || 10 ||
BRP007.011.1 tau tathāvādinīṃ sādhvīm ilāṃ dharmaparāyaṇām |
BRP007.011.2 mitraś ca varuṇaś cobhāv ūcatus tāṃ dvijottamāḥ || 11 ||

mitrāvaruṇāv ūcatuḥ:

BRP007.012.1 anena tava dharmeṇa praśrayeṇa damena ca |
BRP007.012.2 satyena caiva suśroṇi prītau svo varavarṇini || 12 ||
BRP007.013.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi || 13 ||
BRP007.014.1 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi |
BRP007.014.2 sudyumna iti vikhyātas triṣu lokeṣu śobhane || 14 ||
BRP007.015.1 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ |
BRP007.015.2 nivṛttā sā tu tac chrutvā gacchantī pitur antikāt || 15 ||
BRP007.016.1 budhenāntaram āsādya maithunāyopamantritā |
BRP007.016.2 somaputrād budhād viprās tasyāṃ jajñe purūravāḥ || 16 ||
BRP007.017.1 janayitvā tataḥ sā tam ilā sudyumnatāṃ gatā |
BRP007.017.2 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ || 17 ||
BRP007.018.1 utkalaś ca gayaś caiva vinatāśvaś ca bho dvijāḥ |
BRP007.018.2 utkalasyotkalā viprā vinatāśvasya paścimāḥ || 18 ||
BRP007.019.1 dik pūrvā muniśārdūlā gayasya tu gayā smṛtā |
BRP007.019.2 praviṣṭe tu manau viprā divākaram arindamam || 19 ||
BRP007.020.1 daśadhā tat punaḥ kṣatram akarot pṛthivīm imām |
BRP007.020.2 ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān || 20 ||
BRP007.021.1 kanyābhāvāt tu sudyumno naitad rājyam avāptavān |
BRP007.021.2 vasiṣṭhavacanāt tv āsīt pratiṣṭhāne mahātmanaḥ || 21 ||
BRP007.022.1 pratiṣṭhā dharmarājasya sudyumnasya dvijottamāḥ |
BRP007.022.2 tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ || 22 ||
BRP007.023.1 mānaveyo muniśreṣṭhāḥ strīpuṃsor lakṣaṇair yutaḥ |
BRP007.023.2 dhṛtavāṃs tām ilety evaṃ sudyumneti ca viśrutaḥ || 23 ||
BRP007.024.1 nāriṣyantāḥ śakāḥ putrā nābhāgasya tu bho dvijāḥ |
BRP007.024.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattamaḥ || 24 ||
BRP007.025.1 dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ raṇadṛptaṃ babhūva ha |
BRP007.025.2 karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 25 ||
BRP007.026.1 nābhāgadhṛṣṭaputrāś ca kṣatriyā vaiśyatāṃ gatāḥ |
BRP007.026.2 prāṃśor eko 'bhavat putraḥ prajāpatir iti smṛtaḥ || 26 ||