264

munaya ūcuḥ:

BRP070.012.1 nahi nas tṛptir astīha śṛṇvatāṃ tīrthavistaram |
BRP070.012.2 punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ |
BRP070.012.3 paraṃ tīrthasya māhātmyaṃ sarvatīrthottamottamam || 12 ||

brahmovāca:

BRP070.013.1 imam eva purā praśnaṃ pṛṣṭo 'smi dvijasattamāḥ |
BRP070.013.2 nāradena prayatnena tadā taṃ proktavān aham || 13 ||

nārada uvāca:

BRP070.014.1 tapaso yajñadānānāṃ tīrthānāṃ pāvanaṃ smṛtam |
BRP070.014.2 sarvaṃ śrutaṃ mayā tvatto jagadyone jagatpate || 14 ||
BRP070.015.1 kiyanti santi tīrthāni svargamartyarasātale |
BRP070.015.2 sarveṣām eva tīrthānāṃ sarvadā kiṃ viśiṣyate || 15 ||

brahmovāca:

BRP070.016.1 caturvidhāni tīrthāni svarge martye rasātale |
BRP070.016.2 daivāni muniśārdūla āsurāṇy ārṣāṇi ca || 16 ||
BRP070.017.1 mānuṣāṇi trilokeṣu vikhyātāni surādibhiḥ |
BRP070.017.2 mānuṣebhyaś ca tīrthebhya ārṣaṃ tīrtham anuttamam || 17 ||
BRP070.018.1 ārṣebhyaś caiva tīrthebhya āsuraṃ bahupuṇyadam |
BRP070.018.2 āsurebhyas tathā puṇyaṃ daivaṃ tat sārvakāmikam || 18 ||
BRP070.019.1 brahmaviṣṇuśivaiś caiva nirmitaṃ daivam ucyate |
BRP070.019.2 tribhyo yad ekaṃ jāyeta tasmān nātaḥ paraṃ viduḥ || 19 ||
BRP070.020.1 trayāṇām api lokānāṃ tīrthaṃ medhyam udāhṛtam |
BRP070.020.2 tatrāpi jāmbavaṃ dvīpaṃ tīrthaṃ bahuguṇodayam || 20 ||
BRP070.021.1 jāmbave bhārataṃ varṣaṃ tīrthaṃ trailokyaviśrutam |
BRP070.021.2 karmabhūmir yataḥ putra tasmāt tīrthaṃ tad ucyate || 21 ||
BRP070.022.1 tatraiva yāni tīrthāni yāny uktāni mayā tava |
BRP070.022.2 himavadvindhyayor madhye ṣaṇnadyo devasambhavāḥ || 22 ||
BRP070.023.1 tathaiva devajā brahman dakṣiṇārṇavavindhyayoḥ |
BRP070.023.2 etā dvādaśa nadyas tu prādhānyena prakīrtitāḥ || 23 ||
BRP070.024.1 abhisampūjitaṃ yasmād bhārataṃ bahupuṇyadam |
BRP070.024.2 karmabhūmir ato devair varṣaṃ tasmāt prakīrtitam || 24 ||
BRP070.025.1 ārṣāṇi caiva tīrthāni devajāni kvacit kvacit |
BRP070.025.2 āsurair āvṛtāny āsaṃs tad evāsuram ucyate || 25 ||