266

Chapter 71: Prehistory of Śiva's marriage with Pārvatī

SS 131-132

nārada uvāca:

BRP071.001.1 tridaivatyaṃ tu yat tīrthaṃ sarvebhyo hy uktam uttamam |
BRP071.001.2 tasya svarūpabhedaṃ ca vistareṇa bravītu me || 1 ||

brahmovāca:

BRP071.002.1 tāvad anyāni tīrthāni tāvat tāḥ puṇyabhūmayaḥ |
BRP071.002.2 tāvad yajñādayo yāvat tridaivatyaṃ na dṛśyate || 2 ||
BRP071.003.1 gaṅgeyaṃ saritāṃ śreṣṭhā sarvakāmapradāyinī |
BRP071.003.2 tridaivatyā muniśreṣṭha tadutpattim ataḥ śṛṇu || 3 ||
BRP071.004.1 varṣāṇām ayutāt pūrvaṃ devakārya upasthite |
BRP071.004.2 tārako balavān āsīn madvarād atigarvitaḥ || 4 ||
BRP071.005.1 devānāṃ paramaiśvaryaṃ hṛtaṃ tena balīyasā |
BRP071.005.2 tatas te śaraṇaṃ jagmur devāḥ sendrapurogamāḥ || 5 ||
BRP071.006.1 kṣīrodaśāyinaṃ devaṃ jagatāṃ prapitāmaham |
BRP071.006.2 kṛtāñjalipuṭā devā viṣṇum ūcur ananyagāḥ || 6 ||

devā ūcuḥ:

BRP071.007.1 tvaṃ trātā jagatāṃ nātha devānāṃ kīrtivardhana |
BRP071.007.2 sarveśvara jagadyone trayīmūrte namo 'stu te || 7 ||
BRP071.008.1 lokasraṣṭāsurān hantā tvam eva jagatāṃ patiḥ |
BRP071.008.2 sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya || 8 ||
BRP071.009.1 trātā na kopy asti jagattraye 'pi |
BRP071.009.2 śarīriṇāṃ sarvavipadgatānām |
BRP071.009.3 tvayā vinā vārijapattranetra |
BRP071.009.4 tāpatrayāṇāṃ śaraṇaṃ na cānyat || 9 ||
BRP071.010.1 pitā ca mātā jagato 'khilasya |
BRP071.010.2 tvam eva sevāsulabho 'si viṣṇo |
BRP071.010.3 prasīda pāhīśa mahābhayebhyo |
BRP071.010.4 'smadārtihantā vada kas tvadanyaḥ || 10 ||
BRP071.011.1 ādikartā varāhas tvaṃ matsyaḥ kūrmas tathaiva ca |
BRP071.011.2 ityādirūpabhedair no rakṣase bhaya āgate || 11 ||
BRP071.012.1 hṛtasvāmyān suragaṇān hṛtadārān gatāpadaḥ |
BRP071.012.2 kasmān na rakṣase deva ananyaśaraṇān hare || 12 ||