267

brahmovāca:

BRP071.013.1 tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ |
BRP071.013.2 kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ |
BRP071.013.3 tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati || 13 ||

devā ūcuḥ:

BRP071.014.1 tārakād bhayam āpannaṃ bhīṣaṇaṃ romaharṣaṇam |
BRP071.014.2 na yuddhais tapasā śāpair hantuṃ naiva kṣamā vayam || 14 ||
BRP071.015.1 arvāgdaśāhād yo bālas tasmān mṛtyum avāpsyati |
BRP071.015.2 tasmād deva na cānyebhyas tatra nītir vidhīyatām || 15 ||

brahmovāca:

BRP071.016.1 punar nārāyaṇaḥ prāha nāhaṃ balotkaṭaḥ surāḥ |
BRP071.016.2 na matto madapatyāc ca na devebhyo vadho bhavet || 16 ||
BRP071.017.1 īśvarād yadi jāyeta apatyaṃ bahuśaktikam |
BRP071.017.2 tasmād vadham avāpnoti tārako lokadāruṇaḥ || 17 ||
BRP071.018.1 tad gacchāmaḥ surāḥ sarve yatitum ṛṣibhiḥ saha |
BRP071.018.2 bhāryārthaṃ prathamo yatnaḥ kartavyaḥ prabhaviṣṇubhiḥ || 18 ||
BRP071.019.1 tathety uktvā suragaṇā jagmus te ca nagottamam |
BRP071.019.2 himavantaṃ ratnamayaṃ menāṃ ca himavatpriyām || 19 ||
BRP071.020.1 idam ūcuḥ sarva eva sabhāryaṃ tuhinaṃ girim || 20 ||

devā ūcuḥ:

BRP071.021.1 dākṣāyaṇī lokamātā yā śaktiḥ saṃsthitā girau |
BRP071.021.2 buddhiḥ prajñā dhṛtir medhā lajjā puṣṭiḥ sarasvatī || 21 ||
BRP071.022.1 evaṃ tv anekadhā loke yā sthitā lokapāvanī |
BRP071.022.2 devānāṃ kāryasiddhyarthaṃ yuvayor garbham āviśat || 22 ||
BRP071.023.1 samutpannā jaganmātā śambhoḥ patnī bhaviṣyati |
BRP071.023.2 asmākaṃ bhavatāṃ cāpi pālanī ca bhaviṣyati || 23 ||

brahmovāca:

BRP071.024.1 himavān api tad vākyaṃ surāṇām abhinandya ca |
BRP071.024.2 menā cāpi mahotsāhā astv ity evaṃ vaco 'bravīt || 24 ||
BRP071.025.1 tadotpannā jagaddhātrī gaurī himavato gṛhe |
BRP071.025.2 śivadhyānaratā nityaṃ tanniṣṭhā tanmanogatā || 25 ||
BRP071.026.1 tāṃ vai procuḥ suragaṇā īśārthe tapa āviśa |
BRP071.026.2 tathā himavataḥ pṛṣṭhe gaurī tepe tapo mahat || 26 ||
BRP071.027.1 punaḥ sammantrayām āsur īśo dhyāyati tāṃ śivām |
BRP071.027.2 ātmānaṃ vā tathānyad vā na jānīmaḥ kathaṃ bhavaḥ || 27 ||
BRP071.028.1 menakāyāḥ sutāyāṃ tu cittaṃ dadhyāt sureśvaraḥ |
BRP071.028.2 tatra nītir vidhātavyā tataḥ śraiṣṭhyam avāpsyatha |
BRP071.028.3 tataḥ prāha mahābuddhir vācaspatir udāradhīḥ || 28 ||

bṛhaspatir uvāca:

BRP071.029.1 yas tv ayaṃ madano dhīmān kandarpaḥ puṣpacāpadhṛk |
BRP071.029.2 sa vidhyatu śivaṃ śāntaṃ bāṇaiḥ puṣpamayaiḥ śubhaiḥ || 29 ||