269
BRP072.005.1 tatra vedī ratnamayī śobhitā svarṇabhūṣitā |
BRP072.005.2 vajramāṇikyavaidūryatanmayastambhaśobhitā || 5 ||
BRP072.006.1 jayālakṣmīśubhākṣāntikīrtipuṣṭyādisaṃvṛtā |
BRP072.006.2 merumandarakailāsaraivataiḥ pariśobhitaiḥ || 6 ||
BRP072.007.1 pūjito lokanāthena viṣṇunā prabhaviṣṇunā |
BRP072.007.2 mainākaḥ parvataśreṣṭho reje 'tīva hiraṇmayaḥ || 7 ||
BRP072.008.1 ṛṣayo lokapālāś ca ādityāḥ samarudgaṇāḥ |
BRP072.008.2 vivāhe vedikāṃ cakrur devadevasya śūlinaḥ || 8 ||
BRP072.009.1 viśvakarmā svayaṃ tvaṣṭā vedīṃ cakre satoraṇām |
BRP072.009.2 surabhī nandinī nandā sunandā kāmadohinī || 9 ||
BRP072.010.1 ābhis tu śobhiteśānyā vivāhaḥ samajāyata |
BRP072.010.2 samudrāḥ sarito nāgā oṣadhyo lokamātaraḥ || 10 ||
BRP072.011.1 savanaspatibījāś ca sarve tatra samāyayuḥ |
BRP072.011.2 bhuvaḥ karma ilā cakre oṣadhyas tv annakarma ca || 11 ||
BRP072.012.1 varuṇaḥ pānakarmāṇi dānakarma dhanādhipaḥ |
BRP072.012.2 agniś cakāra tatrānnaṃ yac ceṣṭaṃ lokanāthayoḥ || 12 ||
BRP072.013.1 tatra tatra pṛthak pūjāṃ cakre viṣṇuḥ sanātanaḥ |
BRP072.013.2 vedāś ca sarahasyā vai gāyanti ca hasanti || 13 ||
BRP072.014.1 nṛtyanty apsarasaḥ sarvā jagur gandharvakinnarāḥ |
BRP072.014.2 lājādhṛk cāpi maināko babhūva munisattama || 14 ||
BRP072.015.1 puṇyāhavācanaṃ vṛttam antarveśmani nārada |
BRP072.015.2 vedikāyām upāviṣṭau dampatī surasattamau || 15 ||
BRP072.016.1 pratiṣṭhāpyāgniṃ vidhivad aśmānaṃ cāpi putraka |
BRP072.016.2 hutvā lājāṃś ca vidhivat pradakṣiṇam athākarot || 16 ||
BRP072.017.1 aśmanaḥ sparśahetoś ca devyaṅguṣṭhaṃ kare 'spṛśat |
BRP072.017.2 viṣṇunā preritaḥ śambhur dakṣiṇasya padasya ca || 17 ||
BRP072.018.1 tām adarśam ahaṃ tatra homaṃ kurvan harāntike |
BRP072.018.2 dṛṣṭe 'ṅguṣṭhe duṣṭabuddhyā vīryaṃ susrāva me tadā || 18 ||
BRP072.019.1 lajjayā kaluṣībhūtaḥ skannaṃ vīryam acūrṇayam |
BRP072.019.2 madvīryāc cūrṇitāt sūkṣmād vālakhilyās tu jajñire || 19 ||
BRP072.020.1 tato mahān abhūt tatra hāhākāraḥ suroditaḥ |
BRP072.020.2 lajjayā paribhūto 'haṃ nirgatas tu tadāsanāt || 20 ||
BRP072.021.1 paśyatsu devasaṅgheṣu tūṣṇīmbhūteṣu nārada |
BRP072.021.2 gacchantaṃ māṃ mahādevo dṛṣṭvā nandinam abravīt || 21 ||

śiva uvāca:

BRP072.022.1 brahmāṇam āhvayasveha gatapāpaṃ karomy aham |
BRP072.022.2 kṛtāparādhe 'pi jane santaḥ sakṛpamānasāḥ |
BRP072.022.3 mohayanty api vidvāṃsaṃ viṣayāṇām iyaṃ sthitiḥ || 22 ||