271

Chapter 73: Story fo Bali and Viṣṇu's three steps (Vāmana-Avatāra)

SS 134-135

nārada uvāca:

BRP073.001.1 kamaṇḍalusthitā devī tava puṇyavivardhinī |
BRP073.001.2 yathā martyaṃ gatā nātha tan me vistarato vada || 1 ||

brahmovāca:

BRP073.002.1 balir nāma mahādaityo devārir aparājitaḥ |
BRP073.002.2 dharmeṇa yaśasā caiva prajāsaṃrakṣaṇena ca || 2 ||
BRP073.003.1 gurubhaktyā ca satyena vīryeṇa ca balena ca |
BRP073.003.2 tyāgena kṣamayā caiva trailokye nopamīyate || 3 ||
BRP073.004.1 tasyarddhim unnatāṃ dṛṣṭvā devāś cintāparāyaṇāḥ |
BRP073.004.2 mithaḥ samūcur amarā jeṣyāmo vai kathaṃ balim || 4 ||
BRP073.005.1 tasmiñ śāsati rājyaṃ tu trailokyaṃ hatakaṇṭakam |
BRP073.005.2 nārayo vyādhayo vāpi nādhayo vā kathañcana || 5 ||
BRP073.006.1 anāvṛṣṭir adharmo vā nāstiśabdo na durjanaḥ |
BRP073.006.2 svapne 'pi naiva dṛśyeta balau rājyaṃ praśāsati || 6 ||
BRP073.007.1 tasyonnatiśarair bhagnāḥ kīrtikhaḍgadvidhākṛtāḥ |
BRP073.007.2 tasyājñāśaktibhinnāṅgā devāḥ śarma na lebhire || 7 ||
BRP073.008.1 tataḥ sammantrayām āsuḥ kṛtvā mātsaryam agrataḥ |
BRP073.008.2 tadyaśognipradīptāṅgā viṣṇuṃ jagmuḥ suvihvalāḥ || 8 ||

devā ūcuḥ:

BRP073.009.1 ārtāḥ sma gatasattvāḥ sma śaṅkhacakragadādhara |
BRP073.009.2 asmadarthe bhavān nityam āyudhāni bibharti ca || 9 ||
BRP073.010.1 tvayi nāthe jagannātha asmākaṃ duḥkham īdṛśam |
BRP073.010.2 tvāṃ tu praṇamatī vāṇī kathaṃ daityaṃ namasyati || 10 ||
BRP073.011.1 manasā karmaṇā vācā tvām eva śaraṇaṃ gatāḥ |
BRP073.011.2 tvadaṅghriśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi || 11 ||
BRP073.012.1 yajāmas tvāṃ mahāyajñair vadāmo vāgbhir acyuta |
BRP073.012.2 tvadekaśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi || 12 ||
BRP073.013.1 tvadvīryam āśritā nityaṃ devāḥ sendrapurogamāḥ |
BRP073.013.2 tvayā dattaṃ padaṃ prāpya kathaṃ daityaṃ namemahi || 13 ||
BRP073.014.1 sraṣṭā tvaṃ brahmamūrtyā tu viṣṇur bhūtvā tu rakṣasi |
BRP073.014.2 saṃhartā rudraśaktyā tvaṃ kathaṃ daityaṃ namemahi || 14 ||
BRP073.015.1 aiśvaryaṃ kāraṇaṃ loke vinaiśvaryaṃ tu kiṃ phalam |
BRP073.015.2 hataiśvaryāḥ sureśāna kathaṃ daityaṃ namemahi || 15 ||
BRP073.016.1 anādis tvaṃ jagaddhātar anantas tvaṃ jagadguruḥ |
BRP073.016.2 antavantam amuṃ śatruṃ kathaṃ daityaṃ namemahi || 16 ||
BRP073.017.1 tavaiśvaryeṇa puṣṭāṅgā jitvā trailokyam ojasā |
BRP073.017.2 sthirāḥ syāmaḥ sureśāna kathaṃ daityaṃ namemahi || 17 ||

brahmovāca:

BRP073.018.1 ity etad eva vacanaṃ śrutvā daiteyasūdanaḥ |
BRP073.018.2 uvāca sarvān amarān devānāṃ kāryasiddhaye || 18 ||