274

brahmovāca:

BRP073.052.1 tataḥ prasanno bhagavāṃs trayīmūrtiḥ surārcitaḥ || 52 ||

bhagavān uvāca:

BRP073.053.1 varaṃ vṛṇīṣva bhadraṃ te bhaktyā prīto 'smi daityarāṭ || 53 ||

brahmovāca:

BRP073.054.1 sa tu prāha jagannāthaṃ na yāce tvāṃ trivikramam |
BRP073.054.2 sa tu prādāt svayaṃ viṣṇuḥ prītaḥ san manasepsitam || 54 ||
BRP073.055.1 rasātalapatitvaṃ ca bhāvi cendrapadaṃ punaḥ |
BRP073.055.2 ātmādhipatyaṃ ca harir avināśi yaśo vibhuḥ || 55 ||
BRP073.056.1 evaṃ dattvā baleḥ sarvaṃ sasutaṃ bhāryayānvitam |
BRP073.056.2 rasātale hariḥ sthāpya baliṃ tv amaravairiṇam || 56 ||
BRP073.057.1 śatakratos tathā prādāt surarājyaṃ yathābhavam |
BRP073.057.2 etasminn antare tatra padaṃ prāgāt surārcitam || 57 ||
BRP073.058.1 dvitīyaṃ tat padaṃ viṣṇoḥ pitur mama mahāmate |
BRP073.058.2 yat padaṃ samanuprāptaṃ gṛhaṃ dṛṣṭvāpy acintayam || 58 ||
BRP073.059.1 kiṃ kṛtyaṃ yac chubhaṃ me syāt pade viṣṇoḥ samāgate |
BRP073.059.2 sarvasvaṃ ca samālokya śreṣṭho me syāt kamaṇḍaluḥ || 59 ||
BRP073.060.1 tad vāri yat puṇyatamaṃ dattaṃ ca tripurāriṇā |
BRP073.060.2 varaṃ vareṇyaṃ varadaṃ varaṃ śāntikaraṃ param || 60 ||
BRP073.061.1 śubhaṃ ca śubhadaṃ nityaṃ bhuktimuktipradāyakam |
BRP073.061.2 mātṛsvarūpaṃ lokānām amṛtaṃ bheṣajaṃ śuci || 61 ||
BRP073.062.1 pavitraṃ pāvanaṃ pūjyaṃ jyeṣṭhaṃ śreṣṭhaṃ guṇānvitam |
BRP073.062.2 smaraṇād eva lokānāṃ pāvanaṃ kiṃ nu darśanāt || 62 ||
BRP073.063.1 tādṛg vāri śucir bhūtvā kalpaye 'rghāya me pituḥ |
BRP073.063.2 iti sañcintya tad vāri gṛhītvārghāya kalpitam || 63 ||
BRP073.064.1 viṣṇoḥ pāde tu patitam arghavāri sumantritam |
BRP073.064.2 tad vāri patitaṃ merau caturdhā vyagamad bhuvam || 64 ||
BRP073.065.1 pūrve tu dakṣiṇe caiva paścime cottare tathā |
BRP073.065.2 dakṣiṇe yat tu patitaṃ jaṭābhiḥ śaṅkaro mune || 65 ||
BRP073.066.1 jagrāha paścime yat tu punaḥ prāyāt kamaṇḍalum |
BRP073.066.2 uttare patitaṃ yat tu viṣṇur jagrāha taj jalam || 66 ||
BRP073.067.1 pūrvasminn ṛṣayo devā pitaro lokapālakāḥ |
BRP073.067.2 jagṛhuḥ śubhadaṃ vāri tasmāc chreṣṭhaṃ tad ucyate || 67 ||
BRP073.068.1 yā dakṣiṇāṃ diśaṃ prāptā āpo vai lokamātaraḥ |
BRP073.068.2 viṣṇupādaprasūtās tā brahmaṇyā lokamātaraḥ || 68 ||
BRP073.069.1 maheśvarajaṭāsaṃsthāḥ parvajātaśubhodayāḥ |
BRP073.069.2 tāsāṃ prabhāvasmaraṇāt sarvakāmān avāpnuyāt || 69 ||