275

Chapter 74: Gaṇeśa's device to make Gautama bring down the Gaṅgā

SS 135-138

nārada uvāca:

BRP074.001.1 kamaṇḍalusthitā devī maheśvarajaṭāgatā |
BRP074.001.2 śrutā deva yathā martyam āgatā tad bravītu me || 1 ||

brahmovāca:

BRP074.002.1 maheśvarajaṭāsthā yā āpo devyo mahāmate |
BRP074.002.2 tāsāṃ ca dvividho bheda āhartur dvayakāraṇāt || 2 ||
BRP074.003.1 ekāṃśo brāhmaṇenātra vratadānasamādhinā |
BRP074.003.2 gotamena śivaṃ pūjya āhṛto lokaviśrutaḥ || 3 ||
BRP074.004.1 aparas tu mahāprājña kṣatriyeṇa balīyasā |
BRP074.004.2 ārādhya śaṅkaraṃ devaṃ tapobhir niyamais tathā || 4 ||
BRP074.005.1 bhagīrathena bhūpena āhṛto 'ṃśo aparas tathā |
BRP074.005.2 evaṃ dvairūpyam abhavad gaṅgāyā munisattama || 5 ||

nārada uvāca:

BRP074.006.1 maheśvarajaṭāsthā yā hetunā kena gautamaḥ |
BRP074.006.2 āhartā kṣatriyeṇāpi āhṛtā kena tad vada || 6 ||

brahmovāca:

BRP074.007.1 yathānītā purā vatsa brāhmaṇenetareṇa vā |
BRP074.007.2 tat sarvaṃ vistareṇāhaṃ vadiṣye prītaye tava || 7 ||
BRP074.008.1 yasmin kāle sureśasya umā patny abhavat priyā |
BRP074.008.2 tasminn evābhavad gaṅgā priyā śambhor mahāmate || 8 ||
BRP074.009.1 mama doṣāpanodāya cintayānaḥ śivas tadā |
BRP074.009.2 umayā sahitaḥ śrīmān devīṃ prekṣya viśeṣataḥ || 9 ||
BRP074.010.1 rasavṛttau sthito yasmān nirmame rasam uttamam |
BRP074.010.2 rasikatvāt priyatvāc ca straiṇatvāt pāvanatvataḥ || 10 ||
BRP074.012.1 sarvābhyo hy adhikaprītir gaṅgābhūd dvijasattama |
BRP074.012.2 saivodbhūtā jaṭāmārgāt kasmiṃścit kāraṇāntare |
BRP074.012.3 sa tu saṅgopayām āsa gaṅgāṃ śambhur jaṭāgatām || 12 ||
BRP074.013.1 śirasā ca dhṛtāṃ jñātvā na śaśāka umā tadā |
BRP074.013.2 soḍhuṃ brahmañ jaṭājūṭe sthitāṃ dṛṣṭvā punaḥ punaḥ || 13 ||
BRP074.014.1 amarṣeṇa bhavaṃ gorī prerayasvety abhāṣata |
BRP074.014.2 naivāsau prairayac chambhū rasiko rasam uttamam || 14 ||
BRP074.015.1 jaṭāsv eva tadā devīṃ gopāyantaṃ vimṛśya sā |
BRP074.015.2 vināyakaṃ jayāṃ skandaṃ raho vacanam abravīt || 15 ||
BRP074.016.1 naivāyaṃ tridaśeśāno gaṅgāṃ tyajati kāmukaḥ |
BRP074.016.2 sāpi priyā śivasyādya kathaṃ tyajati tāṃ priyām || 16 ||
BRP074.017.1 evaṃ vimṛśya bahuśo gaurī cāha vināyakam || 17 ||