278

vināyaka uvāca:

BRP074.055.1 kriyate guṇarūpaṃ yad gautamasya viśeṣataḥ || 55 ||

brahmovāca:

BRP074.056.1 anumānya dvijān sarvān punaḥ punar udāradhīḥ |
BRP074.056.2 svayaṃ ca brāhmaṇo bhūtvā praṇamya brāhmaṇān punaḥ |
BRP074.056.3 mātur mate sthito vidvāñ jayāṃ prāha gaṇeśvaraḥ || 56 ||

vināyaka uvāca:

BRP074.057.1 yathā nānyo vijānīte tathā kuru śubhānane |
BRP074.057.2 gorūpadhāriṇī gaccha gautamo yatra tiṣṭhati || 57 ||
BRP074.058.1 śālīn khāda vināśyātha vikāraṃ kuru bhāmini |
BRP074.058.2 kṛte prahāre huṅkāre prekṣite cāpi kiñcana |
BRP074.058.3 pata dīnaṃ svanaṃ kṛtvā na mriyasva na jīva ca || 58 ||

brahmovāca:

BRP074.059.1 tathā cakāra vijayā vighneśvaramate sthitā |
BRP074.059.2 yatrāsīd gautamo vipro jayā gorūpadhāriṇī || 59 ||
BRP074.060.1 jagāma śālīn khādantī tāṃ dadarśa sa gautamaḥ |
BRP074.060.2 gāṃ dṛṣṭvā vikṛtāṃ vipras tāṃ tṛṇena nyavārayat || 60 ||
BRP074.061.1 nivāryamāṇā sā tena svanaṃ kṛtvā papāta gauḥ |
BRP074.061.2 tasyāṃ tu patitāyāṃ ca hāhākāro mahān abhūt || 61 ||
BRP074.062.1 svanaṃ śrutvā ca dṛṣṭvā ca gautamasya viceṣṭitam |
BRP074.062.2 vyathitā brāhmaṇāḥ prāhur vighnarājapuraskṛtāḥ || 62 ||

brāhmaṇā ūcuḥ:

BRP074.063.1 ito gacchāmahe sarve na sthātavyaṃ tavāśrame |
BRP074.063.2 putravat poṣitāḥ sarve pṛṣṭo 'si munipuṅgava || 63 ||

brahmovāca:

BRP074.064.1 iti śrutvā munir vākyaṃ viprāṇāṃ gacchatāṃ tadā |
BRP074.064.2 vajrāhata ivāsīt sa viprāṇāṃ purato 'patat || 64 ||
BRP074.065.1 tam ūcur brāhmaṇāḥ sarve paśyemāṃ patitāṃ bhuvi |
BRP074.065.2 rudrāṇāṃ mātaraṃ devīṃ jagatāṃ pāvanīṃ priyām || 65 ||
BRP074.066.1 tīrthadevasvarūpiṇyām asyāṃ gavi vidher balāt |
BRP074.066.2 patitāyāṃ muniśreṣṭha gantavyam avaśiṣyate || 66 ||
BRP074.067.1 cīrṇaṃ vrataṃ kṣayaṃ yāti yathā vāsas tvadāśrame |
BRP074.067.2 vayaṃ nānyadhanā brahman kevalaṃ tu tapodhanāḥ || 67 ||

brahmovāca:

BRP074.068.1 viprāṇāṃ purataḥ sthitvā vinītaḥ prāha gautamaḥ || 68 ||

gautama uvāca:

BRP074.069.1 bhavanta eva śaraṇaṃ pūtaṃ māṃ kartum arhatha || 69 ||

brahmovāca:

BRP074.070.1 tataḥ provāca bhagavān vighnarāḍ brāhmaṇair vṛtaḥ || 70 ||

vighnarāja uvāca:

BRP074.071.1 naiveyaṃ mriyate tatra naiva jīvati tatra kim |
BRP074.071.2 vadāmo 'smin susandigdhe niṣkṛtiṃ gatim eva vā || 71 ||