277
BRP074.037.1 putravac chiṣyavac caiva preṣyavat karavāṇi kim |
BRP074.037.2 pitṛvat poṣayām āsa saṃvatsaragaṇān bahūn || 37 ||
BRP074.038.1 evaṃ vasatsu muniṣu trailokye khyātir āśrayāt |
BRP074.038.2 tato vināyakaḥ prāha mātaraṃ bhrātaraṃ jayām || 38 ||

vināyaka uvāca:

BRP074.039.1 devānāṃ sadane mātar gīyate gautamo dvijaḥ |
BRP074.039.2 yan na sādhyaṃ suragaṇair gautamaḥ kṛtavān iti || 39 ||
BRP074.040.1 evaṃ śrutaṃ mayā devi brāhmaṇasya tapobalam |
BRP074.040.2 sa vipraś cālayed enāṃ mātar gaṅgāṃ jaṭāgatām || 40 ||
BRP074.041.1 tapasā vānyato vāpi pūjayitvā trilocanam |
BRP074.041.2 sa eva cyāvayed enāṃ jaṭāsthāṃ me pitṛpriyām || 41 ||
BRP074.042.1 tatra nītir vidhātavyā tāṃ vipro yācayed yathā |
BRP074.042.2 tatprabhāvāt saricchreṣṭhā śiraso 'vataraty api || 42 ||

brahmovāca:

BRP074.043.1 ity uktvā mātaraṃ bhrātrā jayayā saha vighnarāṭ |
BRP074.043.2 jagāma gautamo yatra brahmasūtradharaḥ kṛśaḥ || 43 ||
BRP074.044.1 vasan katipayāhaḥsu gautamāśramamaṇḍale |
BRP074.044.2 uvāca brāhmaṇān sarvāṃs tatra tatra ca vighnarāṭ || 44 ||
BRP074.045.1 gacchāmaḥ svam adhiṣṭhānam āśramāṇi śucīni ca |
BRP074.045.2 puṣṭāḥ sma gautamānnena pṛcchāmo gautamaṃ munim || 45 ||
BRP074.046.1 iti sammantrya pṛcchanti munayo munisattamāḥ |
BRP074.046.2 sa tān nivārayām āsa snehabuddhyā munīn pṛthak || 46 ||

gautama uvāca:

BRP074.047.1 kṛtāñjaliḥ savinayam āsadhvam iha caiva hi |
BRP074.047.2 yuṣmaccaraṇaśuśrūṣāṃ karomi munipuṅgavāḥ || 47 ||
BRP074.048.1 śuśrūṣau putravan nityaṃ mayi tiṣṭhati nocitam |
BRP074.048.2 bhavatāṃ bhūmidevānām āśramāntarasevanam || 48 ||
BRP074.049.1 idam evāśramaṃ puṇyaṃ sarveṣām iti me matiḥ |
BRP074.049.2 alam anyena munaya āśrameṇa gatena vā || 49 ||

brahmovāca:

BRP074.050.1 iti śrutvā muner vākyaṃ vighnakṛtyam anusmaran |
BRP074.050.2 uvāca prāñjalir bhūtvā brāhmaṇān sa gaṇādhipaḥ || 50 ||

gaṇādhipa uvāca:

BRP074.051.1 annakrītā vayaṃ kiṃ no nivārayata gautamaḥ |
BRP074.051.2 sāmnā naiva vayaṃ śaktā gantuṃ svaṃ svaṃ niveśanam || 51 ||
BRP074.052.1 nāyam arhati daṇḍaṃ vā upakārī dvijottamaḥ |
BRP074.052.2 tasmād buddhyā vyavasyāmi tat sarvair anumanyatām || 52 ||

brahmovāca:

BRP074.053.1 tataḥ sarve dvijaśreṣṭhāḥ kriyatām ity anubruvan |
BRP074.053.2 etasya tūpakārāya lokānāṃ hitakāmyayā || 53 ||
BRP074.054.1 brāhmaṇānāṃ ca sarveṣāṃ śreyo yat syāt tathā kuru |
BRP074.054.2 brāhmaṇānāṃ vacaḥ śrutvā mene vākyaṃ gaṇādhipaḥ || 54 ||