280
BRP074.087.1 ānayiṣye saricchreṣṭhāṃ prītā 'stu girijā mama |
BRP074.087.2 sapatnī jagadambāyā maheśvarajaṭāsthitā || 87 ||
BRP074.088.1 evaṃ hi saṅkalpya munipravīraḥ |
BRP074.088.2 sa gautamo brahmagirer jagāma |
BRP074.088.3 kailāsam ādhiṣṭhitam ugradhanvanā |
BRP074.088.4 surārcitaṃ priyayā brahmavṛndaiḥ || 88 ||

Chapter 75: Gautama's hymn to Śiva

SS 138-139

nārada uvāca:

BRP075.001.1 kailāsaśikharaṃ gatvā gautamo bhagavān ṛṣiḥ |
BRP075.001.2 kiṃ cakāra tapo vāpi kāṃ cakre stutim uttamām || 1 ||

brahmovāca:

BRP075.002.1 giriṃ gatvā tato vatsa vācaṃ saṃyamya gautamaḥ |
BRP075.002.2 āstīrya sa kuśān prājñaḥ kailāse parvatottame || 2 ||
BRP075.003.1 upaviśya śucir bhūtvā stotraṃ cedaṃ tato jagau |
BRP075.003.2 apatat puṣpavṛṣṭiś ca stūyamāne maheśvare || 3 ||

gautama uvāca:

BRP075.004.1 bhogārthināṃ bhogam abhīpsitaṃ ca |
BRP075.004.2 dātuṃ mahānty aṣṭavapūṃṣi dhatte |
BRP075.004.3 somo janānāṃ guṇavanti nityaṃ |
BRP075.004.4 devaṃ mahādevam iti stuvanti || 4 ||
BRP075.005.1 kartuṃ svakīyair viṣayaiḥ sukhāni |
BRP075.005.2 bhartuṃ samastaṃ sacarācaraṃ ca |
BRP075.005.3 sampattaye hy asya vivṛddhaye ca |
BRP075.005.4 mahīmayaṃ rūpam itīśvarasya || 5 ||
BRP075.006.1 sṛṣṭeḥ sthiteḥ saṃharaṇāya bhūmer |
BRP075.006.2 ādhāram ādhātum apāṃ svarūpam |
BRP075.006.3 bheje śivaḥ śāntatanur janānāṃ |
BRP075.006.4 sukhāya dharmāya jagat pratiṣṭhitam || 6 ||
BRP075.007.1 kālavyavasthām amṛtasravaṃ ca |
BRP075.007.2 jīvasthitiṃ sṛṣṭim atho vināśanam |
BRP075.007.3 mudaṃ prajānāṃ sukham unnatiṃ ca |
BRP075.007.4 cakre 'rkacandrāgnimayaṃ śarīram || 7 ||
BRP075.008.1 vṛddhiṃ gatiṃ śaktim athākṣarāṇi |
BRP075.008.2 jīvavyavasthāṃ mudam apy anekām |
BRP075.008.3 sraṣṭuṃ kṛtaṃ vāyur itīśarūpaṃ |
BRP075.008.4 tvaṃ vetsi nūnaṃ bhagavan bhavantam || 8 ||