281
BRP075.009.1 bhedair vinā naiva kṛtir na dharmo |
BRP075.009.2 nātmīyam anyan na diśo 'ntarikṣam |
BRP075.009.3 dyāvāpṛthivyau na ca bhuktimuktī |
BRP075.009.4 tasmād idaṃ vyomavapus taveśa || 9 ||
BRP075.010.1 dharmaṃ vyavasthāpayituṃ vyavasya |
BRP075.010.2 ṛksāmaśāstrāṇi yajuś ca śākhāḥ |
BRP075.010.3 loke ca gāthāḥ smṛtayaḥ purāṇam |
BRP075.010.4 ityādiśabdātmakatām upaiti || 10 ||
BRP075.011.1 yaṣṭā kratur yāny api sādhanāni |
BRP075.011.2 ṛtvikpradeśaṃ phaladeśakālāḥ |
BRP075.011.3 tvam eva śambho paramārthatattvaṃ |
BRP075.011.4 vadanti yajñāṅgamayaṃ vapus te || 11 ||
BRP075.012.1 kartā pradātā pratibhūḥ pradānaṃ |
BRP075.012.2 sarvajñasākṣī puruṣaḥ paraś ca |
BRP075.012.3 pratyātmabhūtaḥ paramārtharūpas |
BRP075.012.4 tvam eva sarvaṃ kim u vāgvilāsaiḥ || 12 ||
BRP075.013.1 na vedaśāstrair gurubhiḥ pradiṣṭo |
BRP075.013.2 na nāsi buddhyādibhir apradhṛṣyaḥ |
BRP075.013.3 ajo 'prameyaḥ śivaśabdavācyas |
BRP075.013.4 tvam asti satyaṃ bhagavan namas te || 13 ||
BRP075.014.1 ātmaikatāṃ svaprakṛtiṃ kadācid |
BRP075.014.2 aikṣac chivaḥ sampad iyaṃ mameti |
BRP075.014.3/ pṛthak tadaivābhavad apratarkya BRP075.014.4 acintyaprabhāvo bahuviśvamūrtiḥ || 14 ||
BRP075.015.1 bhāve 'bhivṛddhā ca bhave bhave ca |
BRP075.015.2 svakāraṇaṃ kāraṇam āsthitā ca |
BRP075.015.3 nityā śivā sarvasulakṣaṇā vā |
BRP075.015.4 vilakṣaṇā viśvakarasya śaktiḥ || 15 ||
BRP075.016.1/ utpādanaṃ saṃsthitir annavṛddhi BRP075.016.2 layāḥ satāṃ yatra sanātanās te |
BRP075.016.3 ekaiva mūrtir na samasti kiñcid |
BRP075.016.4 asādhyam asyā dayitā harasya || 16 ||
BRP075.017.1 yadartham annāni dhanāni jīvā |
BRP075.017.2 yacchanti kurvanti tapāṃsi dharmān |
BRP075.017.3 sāpīyam ambā jagato janitrī |
BRP075.017.4 priyā tu somasya mahāsukīrtiḥ || 17 ||
BRP075.018.1 yad īkṣitaṃ kāṅkṣati vāsavo 'pi |
BRP075.018.2 yannāmato maṅgalam āpnuyāc ca |
BRP075.018.3 yā vyāpya viśvaṃ vimalīkaroti |
BRP075.018.4 somā sadā somasamānarūpā || 18 ||