282
BRP075.019.1 brahmādijīvasya carācarasya |
BRP075.019.2 buddhyakṣicaitanyamanaḥsukhāni |
BRP075.019.3 yasyāḥ prasādāt phalavanti nityaṃ |
BRP075.019.4 vāgīśvarī lokaguroḥ suramyā || 19 ||
BRP075.020.1 caturmukhasyāpi mano malīnaṃ |
BRP075.020.2 kim anyajantor iti cintya mātā |
BRP075.020.3 gaṅgāvatāraṃ vividhair upāyaiḥ |
BRP075.020.4 sarvaṃ jagat pāvayituṃ cakāra || 20 ||
BRP075.021.1 śrutīḥ samālakṣya haraprabhutvaṃ |
BRP075.021.2 viśvasya lokaḥ sakalaiḥ pramāṇaiḥ |
BRP075.021.3 kṛtvā ca dharmān bubhuje ca bhogān |
BRP075.021.4 vibhūtir eṣā tu sadāśivasya || 21 ||
BRP075.022.1 kāryakriyākārakasādhanānāṃ |
BRP075.022.2 vedoditānām atha laukikānām |
BRP075.022.3 yat sādhyam utkṛṣṭatamaṃ priyaṃ ca |
BRP075.022.4 proktā ca sā siddhir anādikartuḥ || 22 ||
BRP075.023.1 dhyātvā varaṃ brahma paraṃ pradhānaṃ |
BRP075.023.2 yat sārabhūtaṃ yad upāsitavyam |
BRP075.023.3 yat prāpya muktā na punar bhavanti |
BRP075.023.4 sadyogino muktir umāpatiḥ saḥ || 23 ||
BRP075.024.1/ yathā yathā śambhur ameyamāyā BRP075.024.2 rūpāṇi dhatte jagato hitāya |
BRP075.024.3 tadyogayogyāni tathaiva dhatse |
BRP075.024.4 pativratātvaṃ tvayi mātar evam || 24 ||

brahmovāca:

BRP075.025.1 ity evaṃ stuvatas tasya purastād vṛṣabhadhvajaḥ |
BRP075.025.2 umayā sahitaḥ śrīmān gaṇeśādigaṇair vṛtaḥ || 25 ||
BRP075.026.1 sākṣād āgatya taṃ śambhuḥ prasanno vākyam abravīt || 26 ||

śiva uvāca:

BRP075.027.1 kiṃ te gautama dāsyāmi bhaktistotravrataiḥ śubhaiḥ |
BRP075.027.2 parituṣṭo 'smi yācasva devānām api duṣkaram || 27 ||

brahmovāca:

BRP075.028.1 iti śrutvā jaganmūrter vākyaṃ vākyaviśāradaḥ |
BRP075.028.2 harṣabāṣpaparītāṅgo gautamaḥ paryacintayat || 28 ||
BRP075.029.1 aho daivam aho dharmo hy aho vai viprapūjanam |
BRP075.029.2 aho lokagatiś citrā aho dhātar namo 'stu te || 29 ||

gautama uvāca:

BRP075.030.1 jaṭāsthitāṃ śubhāṃ gaṅgāṃ dehi me tridaśārcita |
BRP075.030.2 yadi tuṣṭo 'si deveśa trayīdhāma namo 'stu te || 30 ||

īśvara uvāca:

BRP075.031.1 trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā |
BRP075.031.2 ātmanas tūpakārāya tad yācasvākutobhayaḥ || 31 ||