283

gautama uvāca:

BRP075.032.1 stotreṇānena ye bhaktās tvāṃ ca devīṃ stuvanti vai |
BRP075.032.2 sarvakāmasamṛddhāḥ syur etad dhi varayāmy aham || 32 ||

brahmovāca:

BRP075.033.1 evam astv iti deveśaḥ parituṣṭo 'bravīd vacaḥ |
BRP075.033.2 anyān api varān matto yācasva vigatajvaraḥ || 33 ||
BRP075.034.1 evam uktas tu harṣeṇa gautamaḥ prāha śaṅkaram || 34 ||

gautama uvāca:

BRP075.035.1 imāṃ devīṃ jaṭāsaṃsthāṃ pāvanīṃ lokapāvanīm |
BRP075.035.2 tava priyāṃ jagannātha utsṛja brahmaṇo girau || 35 ||
BRP075.036.1 sarvāsāṃ tīrthabhūtā tu yāvad gacchati sāgaram |
BRP075.036.2 brahmahatyādipāpāni manovākkāyikāni ca || 36 ||
BRP075.037.1 snānamātreṇa sarvāṇi vilayaṃ yāntu śaṅkara |
BRP075.037.2 candrasūryoparāge ca ayane viṣuve tathā || 37 ||
BRP075.038.1 saṅkrāntau vaidhṛtau puṇyatīrtheṣv anyeṣu yat phalam |
BRP075.038.2 asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara || 38 ||
BRP075.039.1 ślāghyaṃ kṛte tapaḥ proktaṃ tretāyāṃ yajñakarma ca |
BRP075.039.2 dvāpare yajñadāne ca dānam eva kalau yuge || 39 ||
BRP075.040.1 yugadharmāś ca ye sarve deśadharmās tathaiva ca |
BRP075.040.2 deśakālādisaṃyoge yo dharmo yatra śasyate || 40 ||
BRP075.041.1 yad anyatra kṛtaṃ puṇyaṃ snānadānādisaṃyamaiḥ |
BRP075.041.2 asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara || 41 ||
BRP075.042.1 yatra yatra tv iyaṃ yāti yāvat sāgaragāminī |
BRP075.042.2 tatra tatra tvayā bhāvyam eṣa cāstu varo varaḥ || 42 ||
BRP075.043.1 yojanānāṃ tūpari tu daśa yāvac ca saṅkhyayā |
BRP075.043.2 tadantarapraviṣṭānāṃ mahāpātakinām api || 43 ||
BRP075.044.1 tat pitṝṇāṃ ca teṣāṃ ca snānāyāgacchatāṃ śiva |
BRP075.044.2 snāne cāpy antare mṛtyor muktibhājo bhavantu vai || 44 ||
BRP075.045.1 ekataḥ sarvatīrthāni svargamartyarasātale |
BRP075.045.2 eṣā tebhyo viśiṣṭā tu alaṃ śambho namo 'stu te || 45 ||

brahmovāca:

BRP075.046.1 tad gautamavacaḥ śrutvā tathāstv ity abravīc chivaḥ |
BRP075.046.2 asyāḥ parataraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 46 ||
BRP075.047.1 satyaṃ satyaṃ punaḥ satyaṃ vede ca pariniṣṭhitam |
BRP075.047.2 sarveṣāṃ gautamī puṇyā ity uktvāntaradhīyata || 47 ||
BRP075.048.1 tato gate bhagavati lokapūjite |
BRP075.048.2 tadājñayā pūrṇabalaḥ sa gautamaḥ |
BRP075.048.3 jaṭāṃ samādāya saridvarāṃ tāṃ |
BRP075.048.4 surair vṛto brahmagiriṃ viveśa || 48 ||
BRP075.049.1 tatas tu gautame prāpte jaṭām ādāya nārada |
BRP075.049.2 puṣpavṛṣṭir abhūt tatra samājagmuḥ sureśvarāḥ || 49 ||
BRP075.050.1 ṛṣayaś ca mahābhāgā brāhmaṇāḥ kṣatriyās tathā |
BRP075.050.2 jayaśabdena taṃ vipraṃ pūjayanto mudānvitāḥ || 50 ||