285
BRP076.016.1 kṛtāñjalipuṭo bhūtvā bhaktinamras trilocanam || 16 ||

gautama uvāca:

BRP076.017.1 devadeva maheśāna tīrthasnānavidhiṃ mama |
BRP076.017.2 brūhi samyaṅ maheśāna lokānāṃ hitakāmyayā || 17 ||

śiva uvāca:

BRP076.018.1 maharṣe śṛṇu sarvaṃ ca vidhiṃ godāvarībhavam |
BRP076.018.2 pūrvaṃ nāndīmukhaṃ kṛtvā dehaśuddhiṃ vidhāya ca || 18 ||
BRP076.019.1 brāhmaṇān bhojayitvā ca teṣām ājñāṃ pragṛhya ca |
BRP076.019.2 brahmacaryeṇa gacchanti patitālāpavarjitāḥ || 19 ||
BRP076.020.1 yasya hastau ca pādau ca manaś caiva susaṃyatam |
BRP076.020.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute || 20 ||
BRP076.021.1 bhāvaduṣṭiṃ parityajya svadharmapariniṣṭhitaḥ |
BRP076.021.2 śrāntasaṃvāhanaṃ kurvan dadyād annaṃ yathocitam || 21 ||
BRP076.022.1 akiñcanebhyaḥ sādhubhyo dadyād vastrāṇi kambalān |
BRP076.022.2 śṛṇvan harikathāṃ divyāṃ tathā gaṅgāsamudbhavām |
BRP076.022.3 anena vidhinā gacchan samyak tīrthaphalaṃ labhet || 22 ||

Chapter 77: Śiva's account of the Gautamī Gaṅgā

SS 140-141

brahmovāca:

BRP077.001.1 tryambakaś ca iti prāha gautamaṃ munibhir vṛtam || 1 ||

śiva uvāca:

BRP077.002.1 dvihastamātre tīrthāni sambhaviṣyanti gautama |
BRP077.002.2 sarvatrāhaṃ sannihitaḥ sarvakāmapradas tathā || 2 ||

brahmovāca:

BRP077.003.1 gaṅgādvāre prayāge ca tathā sāgarasaṅgame |
BRP077.003.2 eteṣu puṇyadā puṃsāṃ muktidā sā bhagīrathī || 3 ||
BRP077.004.1 narmadā tu saricchreṣṭhā parvate 'marakaṇṭake |
BRP077.004.2 yamunā saṅgatā tatra prabhāse tu sarasvatī || 4 ||
BRP077.005.1 kṛṣṇā bhīmarathī caiva tuṅgabhadrā tu nārada |
BRP077.005.2 tisṛṇāṃ saṅgamo yatra tat tīrthaṃ muktidaṃ nṛṇām || 5 ||
BRP077.006.1 payouṣṇī saṅgatā yatra tatratyā tac ca muktidam |
BRP077.006.2 iyaṃ tu gautamī vatsa yatra kvāpi mamājñayā || 6 ||
BRP077.007.1 sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati |
BRP077.007.2 kiñcitkāle puṇyatamaṃ kiñcittīrthaṃ surāgame || 7 ||
BRP077.008.1 sarveṣāṃ sarvadā tīrthaṃ gautamī nātra saṃśayaḥ |