286
BRP077.008.2 tisraḥ koṭyo 'rdhakoṭī ca yojanānāṃ śatadvaye || 8 ||
BRP077.009.1 tīrthāni muniśārdūla sambhaviṣyanti gautama |
BRP077.009.2 iyaṃ māheśvarī gaṅgā gautamī vaiṣṇavīti ca || 9 ||
BRP077.010.1 brāhmī godāvarī nandā sunandā kāmadāyinī |
BRP077.010.2 brahmatejaḥsamānītā sarvapāpapraṇāśanī || 10 ||
BRP077.011.1 smaraṇād eva pāpaughahantrī mama sadā priyā |
BRP077.011.2 pañcānām api bhūtānām āpaḥ śreṣṭhatvam āgatāḥ || 11 ||
BRP077.012.1 tatrāpi tīrthabhūtās tu tasmād āpaḥ parāḥ smṛtāḥ |
BRP077.012.2 tāsāṃ bhāgīrathī śreṣṭhā tābhyo 'pi gautamī tathā || 12 ||
BRP077.013.1 ānītā sajaṭā gaṅgā asyā nānyac chubhāvaham |
BRP077.013.2 svarge bhuvi tale vāpi tīrthaṃ sarvārthadaṃ mune || 13 ||

brahmovāca:

BRP077.014.1 ity etat kathitaṃ putra gautamāya mahātmane |
BRP077.014.2 sākṣād dhareṇa tuṣṭena mayā tava niveditam || 14 ||
BRP077.015.1 evaṃ sā gautamī gaṅgā sarvebhyo 'py adhikā matā |
BRP077.015.2 tatsvarūpaṃ ca kathitaṃ kuto 'nyā śravaṇaspṛhā || 15 ||

Chapter 78: Descent of the Bhāgīrathī Gaṅgā

SS 141-143

nārada uvāca:

BRP078.001.1 dvividhā saiva gaditā ekāpi surasattama |
BRP078.001.2 eko bhedas tu kathito brāhmaṇenāhṛto yataḥ || 1 ||
BRP078.002.1 kṣatriyeṇāparo 'py aṃśo jaṭāsv eva vyavasthitaḥ |
BRP078.002.2 bhavasya devadevasya āhṛtas tad vadasva me || 2 ||

brahmovāca:

BRP078.003.1 vaivasvatānvaye jāta ikṣvākukulasambhavaḥ |
BRP078.003.2 purā vai sagaro nāma rājāsīd atidhārmikaḥ || 3 ||
BRP078.004.1 yajvā dānaparo nityaṃ dharmācāravicāravān |
BRP078.004.2 tasya bhāryādvayaṃ cāsīt patibhaktiparāyaṇam || 4 ||
BRP078.005.1 tasya vai santatir nābhūd iti cintāparo 'bhavat |
BRP078.005.2 vasiṣṭhaṃ gṛham āhūya sampūjya vidhivat tataḥ || 5 ||
BRP078.006.1 uvāca vacanaṃ rājā santateḥ kāraṇaṃ prati |
BRP078.006.2 iti tadvacanaṃ śrutvā dhyātvā rājānam abravīt || 6 ||

vasiṣṭha uvāca:

BRP078.007.1 sapatnīkaḥ sadā rājann ṛṣipūjāparo bhava || 7 ||