289
BRP078.050.1 tasya tad vacanaṃ śrutvā bālaḥ prāyād rasātalam |
BRP078.050.2 kapilaṃ ca namaskṛtvā sarvaṃ tasmai nyavedayat || 50 ||
BRP078.051.1 sa munis tu ciraṃ dhyātvā tapasārādhya śaṅkaram |
BRP078.051.2 jaṭājalena svapitṝn āplāvya nṛpasattama || 51 ||
BRP078.052.1 tataḥ kṛtārtho bhavitā tvaṃ ca te pitaras tathā |
BRP078.052.2 tathā karomīti muniṃ praṇamya punar abravīt || 52 ||
BRP078.053.1 kva gacche 'haṃ muniśreṣṭha kartavyaṃ cāpi tad vada || 53 ||

kapila uvāca:

BRP078.054.1 kailāsaṃ taṃ naraśreṣṭha gatvā stuhi maheśvaram |
BRP078.054.2 tapaḥ kuru yathāśakti tataś cepsitam āpsyasi || 54 ||

brahmovāca:

BRP078.055.1 tac chrutvā sa muner vākyaṃ muniṃ natvā tv agān nagam |
BRP078.055.2 kailāsaṃ sa śucir bhūtvā bālo bālakriyānvitaḥ |
BRP078.055.3 tapase niścayaṃ kṛtvā uvāca sa bhagīrathaḥ || 55 ||

bhagīratha uvāca:

BRP078.056.1 bālo 'haṃ bālabuddhiś ca bālacandradhara prabho |
BRP078.056.2 nāhaṃ kimapi jānāmi tataḥ prīto bhava prabho || 56 ||
BRP078.057.1 vāgbhir manobhiḥ kṛtibhiḥ kadācin |
BRP078.057.2 mamopakurvanti hite ratā ye |
BRP078.057.3 tebhyo hitārthaṃ tv iha cāmareśa |
BRP078.057.4 somaṃ namasyāmi surādipūjyam || 57 ||
BRP078.058.1 utpādito yair abhivardhitaś ca |
BRP078.058.2 samānagotraś ca samānadharmā |
BRP078.058.3 teṣām abhīṣṭāni śivaḥ karotu |
BRP078.058.4 bālendumauliṃ praṇato 'smi nityam || 58 ||

brahmovāca:

BRP078.059.1 evaṃ tu bruvatas tasya purastād abhavac chivaḥ |
BRP078.059.2 vareṇa cchandayāno vai bhagīratham uvāca ha || 59 ||

śiva uvāca:

BRP078.060.1 yan na sādhyaṃ suragaṇair deyaṃ tat te mayā dhruvam |
BRP078.060.2 vadasva nirbhayo bhūtvā bhagīratha mahāmate || 60 ||

brahmovāca:

BRP078.061.1 bhagīrathaḥ praṇamyeśaṃ hṛṣṭaḥ provāca śaṅkaram || 61 ||

bhagīratha uvāca:

BRP078.062.1 jaṭāsthitāṃ pitṝṇāṃ me pāvanāya saridvarām |
BRP078.062.2 tām eva dehi deveśa sarvam āptaṃ tato bhavet || 62 ||

brahmovāca:

BRP078.063.1 maheśo 'pi vihasyātha bhagīratham uvāca ha || 63 ||

śiva uvāca:

BRP078.064.1 dattā mayeyaṃ te putra punas tāṃ stuhi suvrata || 64 ||

brahmovāca:

BRP078.065.1 tad devavacanaṃ śrutvā tadarthaṃ tu tapo mahat |
BRP078.065.2 stutiṃ cakāra gaṅgāyā bhaktyā prayatamānasaḥ || 65 ||