287

brahmovāca:

BRP078.008.1 ity uktvā sa munir vipra yathāsthānaṃ jagāma ha |
BRP078.008.2 ekadā tasya rājarṣer gṛham āgāt taponidhiḥ || 8 ||
BRP078.009.1 tasyarṣeḥ pūjanaṃ cakre sa santuṣṭo 'bravīd vacam |
BRP078.009.2 varaṃ brūhi mahābhāgety ukte putrān sa cāvṛṇot || 9 ||
BRP078.010.1 sa muniḥ prāha rājānam ekasyāṃ vaṃśadhārakaḥ |
BRP078.010.2 putro bhūyāt tathānyasyāṃ ṣaṣṭisāhasrakaṃ sutāḥ || 10 ||
BRP078.011.1 varaṃ dattvā munau yāte putrā jātāḥ sahasraśaḥ |
BRP078.011.2 sa yajñān subahūṃś cakre hayamedhān sudakṣiṇān || 11 ||
BRP078.012.1 ekasmin hayamedhe vai dīkṣito vidhivan nṛpaḥ |
BRP078.012.2 putrān nyayojayad rājā sasainyān hayarakṣaṇe || 12 ||
BRP078.013.1 kvacid antaram āsādya hayaṃ jahre śatakratuḥ |
BRP078.013.2 mārgamāṇāś ca te putrā naivāpaśyan hayaṃ tadā || 13 ||
BRP078.014.1 sahasrāṇāṃ tathā ṣaṣṭir nānāyuddhaviśāradāḥ |
BRP078.014.2 teṣu paśyatsu rakṣāṃsi putreṣu sagarasya hi || 14 ||
BRP078.015.1 prokṣitaṃ tad dhayaṃ nītvā te rasātalam āgaman |
BRP078.015.2 rākṣasān māyayā yuktān naivāpaśyanta sāgarāḥ || 15 ||
BRP078.016.1 na dṛṣṭvā te hayaṃ putrāḥ sagarasya balīyasaḥ |
BRP078.016.2 itaś cetaś carantas te naivāpaśyan hayaṃ tadā || 16 ||
BRP078.017.1 devalokaṃ tadā jagmuḥ parvatāṃś ca sarāṃsi ca |
BRP078.017.2 vanāni ca vicinvanto naivāpaśyan hayaṃ tadā || 17 ||
BRP078.018.1 kṛtasvastyayano rājā ṛtvigbhiḥ kṛtamaṅgalaḥ |
BRP078.018.2 adṛṣṭvā tu paśuṃ ramyaṃ rājā cintām upeyivān || 18 ||
BRP078.019.1 aṭantaḥ sāgarāḥ sarve devalokam upāgaman |
BRP078.019.2 hayaṃ tam anucinvantas tatrāpi na hayo 'bhavat || 19 ||
BRP078.020.1 tato mahīṃ samājagmuḥ parvatāṃś ca vanāni ca |
BRP078.020.2 tatrāpi ca hayaṃ naiva dṛṣṭavanto nṛpātmajāḥ || 20 ||
BRP078.021.1 etasminn antare tatra daivī vāg abhavat tadā |
BRP078.021.2 rasātale hayo baddha āste nānyatra sāgarāḥ || 21 ||
BRP078.022.1 iti śrutvā tato vākyaṃ gantukāmā rasātalam |
BRP078.022.2 akhanan pṛthivīṃ sarvāṃ paritaḥ sāgarās tataḥ || 22 ||
BRP078.023.1 te kṣudhārtā mṛdaṃ śuṣkāṃ bhakṣayantas tv aharniśam |
BRP078.023.2 nyakhanaṃś cāpi jagmuś ca satvarās te rasātalam || 23 ||
BRP078.024.1 tān āgatān bhūpasutān sāgarān balinaḥ kṛtīn |
BRP078.024.2 śrutvā rakṣāṃsi santrastā vyagaman kapilāntikam || 24 ||
BRP078.025.1 kapilo 'pi mahāprājñas tatra śete rasātale |
BRP078.025.2 purā ca sādhitaṃ tena devānāṃ kāryam uttamam || 25 ||
BRP078.026.1 vinidreṇa tataḥ śrāntaḥ siddhe kārye surān prati |
BRP078.026.2 abravīt kapilaḥ śrīmān nidrāsthānaṃ prayacchatha || 26 ||
BRP078.027.1 rasātalaṃ dadus tasmai punar āha surān muniḥ |
BRP078.027.2 yo mām utthāpayen mando bhasmī bhūyāc ca satvaram || 27 ||
BRP078.028.1 tataḥ śaye talagato no cen na svapna eva hi |
BRP078.028.2 tathety uktaḥ suragaṇais tatra śete rasātale || 28 ||