290
BRP078.066.1 tasyā api prasādaṃ ca prāpya bālo 'py abālavat |
BRP078.066.2 gaṅgāṃ maheśvarāt prāptām ādāyāgād rasātalam || 66 ||
BRP078.067.1 nyavedayat sa munaye kapilāya mahātmane |
BRP078.067.2 yathoditaprakāreṇa gaṅgāṃ saṃsthāpya yatnataḥ || 67 ||
BRP078.068.1 pradakṣiṇam athāvartya kṛtāñjalipuṭo 'bravīt || 68 ||

bhagīratha uvāca:

BRP078.069.1 devi me pitaraḥ śāpāt kapilasya mahāmuneḥ |
BRP078.069.2 prāptās te vigatiṃ mātas tasmāt tān pātum arhasi || 69 ||

brahmovāca:

BRP078.070.1 tathety uktvā suranadī sarveṣām upakārikā |
BRP078.070.2 lokānām upakārārthaṃ pitṝṇāṃ pāvanāya ca || 70 ||
BRP078.071.1 agastyapītasyāmbhodheḥ pūraṇāya viśeṣataḥ |
BRP078.071.2 smaraṇād eva pāpānāṃ nāśāya suranimnagā || 71 ||
BRP078.072.1 bhagīrathoditaṃ cakre rasātalatale sthitān |
BRP078.072.2 bhasmībhūtān nṛpasutān sāgarāṃś ca viśeṣataḥ || 72 ||
BRP078.073.1 vinirdagdhān athāplāvya khātapūram athākarot |
BRP078.073.2 tato meruṃ samāplāvya sthitāṃ bālo 'bravīn nṛpaḥ || 73 ||
BRP078.074.1 karmabhūmau tvayā bhāvyaṃ tathety āgād dhimālayam |
BRP078.074.2 himavatparvatāt puṇyād bhārataṃ varṣam abhyagāt || 74 ||
BRP078.075.1 tanmadhyataḥ puṇyanadī prāyāt pūrvārṇavaṃ prati |
BRP078.075.2 evam eṣāpi te proktā gaṅgā kṣātrā mahāmune || 75 ||
BRP078.076.1 māheśvarī vaiṣṇavī ca saiva brāhmī ca pāvanī |
BRP078.076.2 bhāgīrathī devanadī himavacchikharāśrayā || 76 ||
BRP078.077.1 maheśvarajaṭāvāri evaṃ dvaividhyam āgatam |
BRP078.077.2 vindhyasya dakṣiṇe gaṅgā gautamī sā nigadyate |
BRP078.077.3 uttare sāpi vindhyasya bhāgīrathy abhidhīyate || 77 ||

Chapter 79: Story of Viṣṇu as boar lifting up the sacrifice

SS 143-144

nārada uvāca:

BRP079.001.1 na manas tṛptim ādhatte kathāḥ śṛṇvat tvayeritāḥ |
BRP079.001.2 pṛthak tīrthaphalaṃ śrotuṃ pravṛttaṃ mama mānasam || 1 ||
BRP079.002.1 kramaśo brāhmaṇānītāṃ gaṅgāṃ me prathamaṃ vada |
BRP079.002.2 pṛthak tīrthaphalaṃ puṇyaṃ setihāsaṃ yathākramam || 2 ||

brahmovāca:

BRP079.003.1 tīrthānāṃ ca pṛthag bhāvaṃ phalaṃ māhātmyam eva ca |
BRP079.003.2 sarvaṃ vaktuṃ na śaknomi na ca tvaṃ śravaṇe kṣamaḥ || 3 ||
BRP079.004.1 tathāpi kiñcid vakṣyāmi śṛṇu nārada yatnataḥ |
BRP079.004.2 yāny uktāni ca tīrthāni śrutivākyāni yāni ca || 4 ||
BRP079.005.1 tāni vakṣyāmi saṅkṣepān namaskṛtvā trilocanam |
BRP079.005.2 yatrāsau bhagavān āsīt pratyakṣas tryambako mune || 5 ||