33
BRP007.101.1 so 'bravīt pitaraṃ tyaktaḥ kva gacchāmīti vai muhuḥ |
BRP007.101.2 pitā ca tam athovāca śvapākaiḥ saha vartaya || 101 ||
BRP007.102.1 nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana |
BRP007.102.2 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ || 102 ||
BRP007.103.1 na ca taṃ vārayām āsa vasiṣṭho bhagavān ṛṣiḥ |
BRP007.103.2 sa tu satyavrato viprāḥ śvapākāvasathāntike || 103 ||
BRP007.104.1 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau |
BRP007.104.2 tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ || 104 ||
BRP007.105.1 samā dvādaśa bho viprās tenādharmeṇa vai tadā |
BRP007.105.2 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ || 105 ||
BRP007.106.1 sannyasya sāgarānte tu cakāra vipulaṃ tapaḥ |
BRP007.106.2 tasya patnī gale baddhvā madhyamaṃ putram aurasam || 106 ||
BRP007.107.1 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai |
BRP007.107.2 taṃ ca baddhaṃ gale dṛṣṭvā vikrayārthaṃ nṛpātmajaḥ || 107 ||
BRP007.108.1 maharṣiputraṃ dharmātmā mokṣayām āsa bho dvijāḥ |
BRP007.108.2 satyavrato mahābāhur bharaṇaṃ tasya cākarot || 108 ||
BRP007.109.1 viśvāmitrasya tuṣṭyartham anukampārtham eva ca |
BRP007.109.2 so 'bhavad gālavo nāma gale bandhān mahātapāḥ |
BRP007.109.3 maharṣiḥ kauśiko dhīmāṃs tena vīreṇa mokṣitaḥ || 109 ||

Chapter 8: The solar dynasty (cont.)

SS 20-23

lomaharṣaṇa uvāca:

BRP008.001.1 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā |
BRP008.001.2 viśvāmitrakalatraṃ tu babhāra vinaye sthitaḥ || 1 ||
BRP008.002.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān |
BRP008.002.2 viśvāmitrāśramābhyāśe māṃsaṃ vṛkṣe babandha ca || 2 ||
BRP008.003.1 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm |
BRP008.003.2 pitur niyogād avasat tasmin vanagate nṛpe || 3 ||
BRP008.004.1 ayodhyāṃ caiva rājyaṃ ca tathaivāntaḥpuraṃ muniḥ |
BRP008.004.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata || 4 ||
BRP008.005.1 satyavratas tu bālyāc ca bhāvino 'rthasya vai balāt |
BRP008.005.2 vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayām āsa nityaśaḥ || 5 ||
BRP008.006.1 pitrā hi taṃ tadā rāṣṭrāt tyajyamānaṃ priyaṃ sutam |
BRP008.006.2 nivārayām āsa munir bahunā kāraṇena na || 6 ||
BRP008.007.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade |
BRP008.007.2 na ca satyavratas tasmād dhatavān saptame pade || 7 ||
BRP008.008.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bho dvijāḥ |
BRP008.008.2 satyavratas tadā roṣaṃ vasiṣṭhe manasākarot || 8 ||