34
BRP008.009.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tathā |
BRP008.009.2 na ca satyavratas tasya tam upāṃśum abudhyata || 9 ||
BRP008.010.1 tasminn aparitoṣaś ca pitur āsīn mahātmanaḥ |
BRP008.010.2 tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ || 10 ||
BRP008.011.1 tena tv idānīṃ vihitāṃ dīkṣāṃ tāṃ durvahāṃ bhuvi |
BRP008.011.2 kulasya niṣkṛtir viprāḥ kṛtā sā vai bhaved iti || 11 ||
BRP008.012.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat |
BRP008.012.2 abhiṣekṣyāmy ahaṃ putram asyety evammatir muniḥ || 12 ||
BRP008.013.1 sa tu dvādaśa varṣāṇi tāṃ dīkṣām avahad balī |
BRP008.013.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ || 13 ||
BRP008.014.1 sarvakāmadughāṃ dogdhrīṃ sa dadarśa nṛpātmajaḥ |
BRP008.014.2 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ || 14 ||
BRP008.015.1 deśadharmagato rājā jaghāna munisattamāḥ |
BRP008.015.2 tanmāṃsaṃ sa svayaṃ caiva viśvāmitrasya cātmajān || 15 ||
BRP008.016.1 bhojayām āsa tac chrutvā vasiṣṭho 'py asya cukrudhe || 16 ||

vasiṣṭha uvāca:

BRP008.017.1 pātayeyam ahaṃ krūra tava śaṅkum asaṃśayam |
BRP008.017.2 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ || 17 ||
BRP008.018.1 pituś cāparitoṣeṇa gurudogdhrīvadhena ca |
BRP008.018.2 aprokṣitopayogāc ca trividhas te vyatikramaḥ || 18 ||
BRP008.019.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ |
BRP008.019.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ || 19 ||
BRP008.020.1 viśvāmitrasya dārāṇām anena bharaṇaṃ kṛtam |
BRP008.020.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave || 20 ||
BRP008.021.1 chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ |
BRP008.021.2 saśarīro vraje svargam ity evaṃ yācito varaḥ || 21 ||
BRP008.022.1 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike |
BRP008.022.2 pitrye rājye 'bhiṣicyātha yājayām āsa pārthivam || 22 ||
BRP008.023.1 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ |
BRP008.023.2 divam āropayām āsa saśarīraṃ mahātapāḥ || 23 ||
BRP008.024.1 tasya satyarathā nāma patnī kaikeyavaṃśajā |
BRP008.024.2 kumāraṃ janayām āsa hariścandram akalmaṣam || 24 ||
BRP008.025.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ |
BRP008.025.2 āhartā rājasūyasya samrāḍ iti ha viśrutaḥ || 25 ||
BRP008.026.1 hariścandrasya putro 'bhūd rohito nāma pārthivaḥ |
BRP008.026.2 harito rohitasyātha cañcur hārita ucyate || 26 ||
BRP008.027.1 vijayaś ca muniśreṣṭhāś cañcuputro babhūva ha |
BRP008.027.2 jetā sa sarvapṛthivīṃ vijayas tena sa smṛtaḥ || 27 ||
BRP008.028.1 rurukas tanayas tasya rājā dharmārthakovidaḥ |
BRP008.028.2 rurukasya vṛkaḥ putro vṛkād bāhus tu jajñivān || 28 ||