291
BRP079.006.1 tryambakaṃ nāma tat tīrthaṃ bhuktimuktipradāyakam |
BRP079.006.2 vārāham aparaṃ tīrthaṃ triṣu lokeṣu viśrutam || 6 ||
BRP079.007.1 tasya rūpaṃ pravakṣyāmi nāma viṣṇor yathābhavat |
BRP079.007.2 purā devān parābhūya yajñam ādāya rākṣasaḥ || 7 ||
BRP079.008.1 rasātalam anuprāptaḥ sindhusena iti śrutaḥ |
BRP079.008.2 yajñe talam anuprāpte niryajñā hy abhavan mahī || 8 ||
BRP079.009.1 nāyaṃ loko 'sti na paro yajñe naṣṭa itītvarāḥ |
BRP079.009.2 surās tam eva viviśū rasātalam anudviṣam || 9 ||
BRP079.010.1 nāśaknuvaṃs tu taṃ jetuṃ devā indrapurogamāḥ |
BRP079.010.2 viṣṇuṃ purāṇapuruṣaṃ gatvā tasmai nyavedayan || 10 ||
BRP079.011.1 rākṣasasya tu tat karma yajñabhraṃśam aśeṣataḥ |
BRP079.011.2 tataḥ provāca bhagavān vārāhaṃ vapur āsthitaḥ || 11 ||
BRP079.012.1 śaṅkhacakragadāpāṇir gatvā caiva rasātalam |
BRP079.012.2 ānayiṣye makhaṃ puṇyaṃ hatvā rākṣasapuṅgavān || 12 ||
BRP079.013.1 svaḥ prayāntu surāḥ sarve vyetu vo mānaso jvaraḥ |
BRP079.013.2 yena gaṅgā talaṃ prāptā pathā tenaiva cakradhṛk || 13 ||
BRP079.014.1 jagāma tarasā putra bhuvaṃ bhittvā rasātalam |
BRP079.014.2 sa varāhavapuḥ śrīmān rasātalanivāsinaḥ || 14 ||
BRP079.015.1 rākṣasān dānavān hatvā mukhe dhṛtvā mahādhvaram |
BRP079.015.2 vārāharūpī bhagavān makham ādāya yajñabhuk || 15 ||
BRP079.016.1 yena prāpa talaṃ viṣṇuḥ pathā tenaiva śatrujit |
BRP079.016.2 mukhe nyasya mahāyajñaṃ niścakrāma rasātalāt || 16 ||
BRP079.017.1 tatra brahmagirau devāḥ pratīkṣāṃ cakrire hareḥ |
BRP079.017.2 pathas tasmād viniḥsṛtya gaṅgāsravaṇam abhyagāt || 17 ||
BRP079.018.1 prākṣālayac ca svāṅgāni asṛgliptāni nārada |
BRP079.018.2 gaṅgāmbhasā tatra kuṇḍaṃ vārāham abhavat tataḥ || 18 ||
BRP079.019.1 mukhe nyastaṃ mahāyajñaṃ devānāṃ purato hariḥ |
BRP079.019.2 dattavāṃs tridaśaśreṣṭho mukhād yajño 'bhyajāyata || 19 ||
BRP079.020.1 tataḥ prabhṛti yajñāṅgaṃ pradhānaṃ sruva ucyate |
BRP079.020.2 vārāharūpam abhavad evaṃ vai kāraṇāntarāt || 20 ||
BRP079.021.1 tasmāt puṇyatamaṃ tīrthaṃ vārāhaṃ sarvakāmadam |
BRP079.021.2 tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam || 21 ||
BRP079.022.1 tatra sthito 'pi yaḥ kaścit pitṝn smarati puṇyakṛt |
BRP079.022.2 vimuktāḥ sarvapāpebhyaḥ pitaraḥ svargam āpnuyuḥ || 22 ||

Chapter 80: Story of the pigeon couple and the hunter

SS 144-146

brahmovāca:

BRP080.001.1 kuśāvartasya māhātmyam ahaṃ vaktuṃ na te kṣamaḥ |
BRP080.001.2 tasya smaraṇamātreṇa kṛtakṛtyo bhaven naraḥ || 1 ||
BRP080.002.1 kuśāvartam iti khyātaṃ narāṇāṃ sarvakāmadam |
BRP080.002.2 kuśenāvartitaṃ yatra gautamena mahātmanā || 2 ||