294
BRP080.045.1 tām āgatya priyāṃ dṛṣṭvā mṛtavac cāpi lubdhakam |
BRP080.045.2 mocayāmīti tām āha niśceṣṭo lubdhako 'dhunā || 45 ||
BRP080.046.1 mā muñcasva mahābhāga jñātvā sambandham asthiram |
BRP080.046.2 lubdhānāṃ khecarā hy annaṃ jīvo jīvasya cāśanam || 46 ||
BRP080.047.1 nāparādhaṃ smarāmy asya dharmabuddhiṃ sthirāṃ kuru |
BRP080.047.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ || 47 ||
BRP080.048.1 patir eva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ |
BRP080.048.2 abhyāgatam anuprāptaṃ vacanais toṣayanti ye || 48 ||
BRP080.049.1 teṣāṃ vāgīśvarī devī tṛptā bhavati niścitam |
BRP080.049.2 tasyānnasya pradānena śakras tṛptim avāpnuyāt || 49 ||
BRP080.050.1 pitaraḥ pādaśaucena annādyena prajāpatiḥ |
BRP080.050.2 tasyopacārād vai lakṣmīr viṣṇunā prītim āpnuyāt || 50 ||
BRP080.051.1 śayane sarvadevās tu tasmāt pūjyatamo 'tithiḥ |
BRP080.051.2 abhyāgatam anuśrāntaṃ sūryoḍhaṃ gṛham āgatam |
BRP080.051.3 taṃ vidyād devarūpeṇa sarvakratuphalo hy asau || 51 ||
BRP080.052.1 abhyāgataṃ śrāntam anuvrajanti |
BRP080.052.2 devāś ca sarve pitaro 'gnayaś ca |
BRP080.052.3 tasmin hi tṛpte mudam āpnuvanti |
BRP080.052.4 gate nirāśe 'pi ca te nirāśāḥ || 52 ||
BRP080.053.1 tasmāt sarvātmanā kānta duḥkhaṃ tyaktvā śamaṃ vraja |
BRP080.053.2 kṛtvā tiṣṭha śubhāṃ buddhiṃ dharmakṛtyaṃ samācara || 53 ||
BRP080.054.1 upakāro 'pakāraś ca pravarāv iti sammatau |
BRP080.054.2 upakāriṣu sarvo 'pi karoty upakṛtiṃ punaḥ || 54 ||
BRP080.055.1 apakāriṣu yaḥ sādhuḥ puṇyabhāk sa udāhṛtaḥ || 55 ||

kapota uvāca:

BRP080.056.1 āvayor anurūpaṃ ca tvayoktaṃ sādhu manyase |
BRP080.056.2 kintu vaktavyam apy asti tac chṛṇuṣva varānane || 56 ||
BRP080.057.1 sahasraṃ bharate kaścic chatam anyo daśāparaḥ |
BRP080.057.2 ātmānaṃ ca sukhenānyo vayaṃ kaṣṭodarambharāḥ || 57 ||
BRP080.058.1 gartadhānyadhanāḥ kecit kuśūladhanino 'pare |
BRP080.058.2 ghaṭakṣiptadhanāḥ kecic cañcukṣiptadhanā vayam || 58 ||
BRP080.059.1 pūjayāmi kathaṃ śrāntam abhyāgatam imaṃ śubhe || 59 ||

kapoty uvāca:

BRP080.060.1 agnir āpaḥ śubhā vāṇī tṛṇakāṣṭhādikaṃ ca yat |
BRP080.060.2 etad apy arthine deyaṃ śītārto lubdhakas tv ayam || 60 ||

brahmovāca:

BRP080.061.1 etac chrutvā priyāvākyaṃ vṛkṣam āruhya pakṣirāṭ |
BRP080.061.2 ālokayām āsa tadā vahniṃ dūraṃ dadarśa ha || 61 ||
BRP080.062.1 sa tu gatvā vahnideśaṃ cañcunolmukam āharat |
BRP080.062.2 puro 'gniṃ jvālayām āsa lubdhakasya kapotakaḥ || 62 ||
BRP080.063.1 śuṣkakāṣṭhāni parṇāni tṛṇāni ca punaḥ punaḥ |
BRP080.063.2 agnau nikṣepayām āsa niśīthe sa kapotarāṭ || 63 ||
BRP080.064.1 tam agniṃ jvalitaṃ dṛṣṭvā lubdhakaḥ śītaduḥkhitaḥ |
BRP080.064.2 avaśāni svakāṅgāni pratāpya sukham āptavān || 64 ||
BRP080.065.1 kṣudhāgninā dahyamānaṃ vyādhaṃ dṛṣṭvā kapotakī |
BRP080.065.2 mā muñcasva mahābhāga iti bhartāram abravīt || 65 ||