292
BRP080.003.1 kuśenāvartayitvā tu ānayām āsa tāṃ muniḥ |
BRP080.003.2 tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tṛptidāyakam || 3 ||
BRP080.004.1 nīlagaṅgā saricchreṣṭhā niḥsṛtā nīlaparvatāt |
BRP080.004.2 tatra snānādi yat kiñcit karoti prayato naraḥ || 4 ||
BRP080.005.1 sarvaṃ tad akṣayaṃ vidyāt pitṝṇāṃ tṛptidāyakam |
BRP080.005.2 viśrutaṃ triṣu lokeṣu kapotaṃ tīrtham uttamam || 5 ||
BRP080.006.1 tasya rūpaṃ ca vakṣyāmi mune śṛṇu mahāphalam |
BRP080.006.2 tatra brahmagirau kaścid vyādhaḥ paramadāruṇaḥ || 6 ||
BRP080.007.1 hinasti brāhmaṇān sādhūn yatīn gopakṣiṇo mṛgān |
BRP080.007.2 evambhūtaḥ sa pāpātmā krodhano 'nṛtabhāṣaṇaḥ || 7 ||
BRP080.008.1 bhīṣaṇākṛtir atyugro nīlākṣo hrasvabāhukaḥ |
BRP080.008.2 danturo naṣṭanāsākṣo hrasvapāt pṛthukukṣikaḥ || 8 ||
BRP080.009.1 hrasvodaro hrasvabhujo vikṛto gardabhasvanaḥ |
BRP080.009.2 pāśahastaḥ pāpacittaḥ pāpiṣṭhaḥ sadhanuḥ sadā || 9 ||
BRP080.010.1 tasya bhāryā tathābhūtā apatyāny api nārada |
BRP080.010.2 tayā tu preryamāṇo 'sau viveśa gahanaṃ vanam || 10 ||
BRP080.011.1 sa jaghāna mṛgān pāpaḥ pakṣiṇo bahurūpiṇaḥ |
BRP080.011.2 pañjare prākṣipat kāṃścij jīvamānāṃs tathetarān || 11 ||
BRP080.012.1 kṣudhayā paritaptāṅgo vihvalas tṛṣayā tathā |
BRP080.012.2 bhrāntadeśo bahutaraṃ nyavartata gṛhaṃ prati || 12 ||
BRP080.013.1 tato 'parāhṇe samprāpte nivṛtte madhumādhave |
BRP080.013.2 kṣaṇāt taḍid garjitaṃ ca sābhraṃ caivābhavat tadā || 13 ||
BRP080.014.1 vavau vāyuḥ sāśmavarṣo vāridhārātibhīṣaṇaḥ |
BRP080.014.2 sa gacchaṃl lubdhakaḥ śrāntaḥ panthānaṃ nāvabudhyata || 14 ||
BRP080.015.1 jalaṃ sthalaṃ gartam atho panthānam athavā diśaḥ |
BRP080.015.2 na bubodha tadā pāpaḥ śrāntaḥ śaraṇam apy atha || 15 ||
BRP080.016.1 kva gacchāmi kva tiṣṭheyaṃ kiṃ karomīty acintayat |
BRP080.016.2 sarveṣāṃ prāṇināṃ prāṇān āhartāhaṃ yathāntakaḥ || 16 ||
BRP080.017.1 mamāpy antakaraṃ bhūtaṃ samprāptaṃ cāśmavarṣaṇam |
BRP080.017.2 trātāraṃ naiva paśyāmi śilāṃ vā vṛkṣam antike || 17 ||
BRP080.018.1 evaṃ bahuvidhaṃ vyādho vicintyāpaśyad antike |
BRP080.018.2 vane vanaspatim iva nakṣatrāṇāṃ yathātrijam || 18 ||
BRP080.019.1 mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam |
BRP080.019.2 indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam || 19 ||
BRP080.020.1 śreṣṭhaṃ viṭapinaṃ śubhraṃ śākhāpallavamaṇḍitam |
BRP080.020.2 tam āśrityopaviṣṭo 'bhūt klinnavāsā sa lubdhakaḥ || 20 ||
BRP080.021.1 smaran bhāryām apatyāni jīveyur athavā na vā |
BRP080.021.2 etasminn antare tatra cāstaṃ prāpto divākaraḥ || 21 ||
BRP080.022.1 tam eva nagam āśritya kapoto bhāryayā saha |
BRP080.022.2 putrapautraiḥ parivṛto hy āste tatra nagottame || 22 ||
BRP080.023.1 sukhena nirbhayo bhūtvā sutṛptaḥ prīta eva ca |
BRP080.023.2 bahavo vatsarā yātā vasatas tasya pakṣiṇaḥ || 23 ||