295
BRP080.066.1 svaśarīreṇa duḥkhārtaṃ lubdhakaṃ prīṇayāmi tam |
BRP080.066.2 iṣṭātithīnāṃ ye lokās tāṃs tvaṃ prāpnuhi suvrata || 66 ||

kapota uvāca:

BRP080.067.1 mayi tiṣṭhati naivāyaṃ tava dharmo vidhīyate |
BRP080.067.2 iṣṭātithir bhavāmīha anujānīhi māṃ śubhe || 67 ||

brahmovāca:

BRP080.068.1 ity uktvāgniṃ trir āvartya smaran devaṃ caturbhujam |
BRP080.068.2 viśvātmakaṃ mahāviṣṇuṃ śaraṇyaṃ bhaktavatsalam || 68 ||
BRP080.069.1 yathāsukhaṃ juṣasveti vadann agniṃ tathāviśat |
BRP080.069.2 taṃ dṛṣṭvāgnau kṣiptajīvaṃ lubdhako vākyam abravīt || 69 ||

lubdhaka uvāca:

BRP080.070.1 aho mānuṣadehasya dhig jīvitam idaṃ mama |
BRP080.070.2 yad idaṃ pakṣirājena madarthe sāhasaṃ kṛtam || 70 ||

brahmovāca:

BRP080.071.1 evaṃ bruvantaṃ taṃ lubdhaṃ pakṣiṇī vākyam abravīt || 71 ||

kapotaky uvāca:

BRP080.072.1 māṃ tvaṃ muñca mahābhāga dūraṃ yāty eṣa me patiḥ || 72 ||

brahmovāca:

BRP080.073.1 tasyās tad vacanaṃ śrutvā pañjarasthāṃ kapotakīm |
BRP080.073.2 lubdhako mocayām āsa tarasā bhītavat tadā || 73 ||
BRP080.074.1 sāpi pradakṣiṇaṃ kṛtvā patim agniṃ tadā jagau || 74 ||

kapoty uvāca:

BRP080.075.1 strīṇām ayaṃ paro dharmo yad bhartur anuveśanam |
BRP080.075.2 vede ca vihito mārgaḥ sarvalokeṣu pūjitaḥ || 75 ||
BRP080.076.1 vyālagrāhī yathā vyālaṃ bilād uddharate balāt |
BRP080.076.2 evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet || 76 ||
BRP080.077.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe |
BRP080.077.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati || 77 ||
BRP080.078.1 namaskṛtvā bhuvaṃ devān gaṅgāṃ cāpi vanaspatīn |
BRP080.078.2 āśvāsya tāny apatyāni lubdhakaṃ vākyam abravīt || 78 ||

kapoty uvāca:

BRP080.079.1 tvatprasādān mahābhāga upapannaṃ mamedṛśam |
BRP080.079.2 apatyānāṃ kṣamasveha bhartrā yāmi triviṣṭapam || 79 ||

brahmovāca:

BRP080.080.1 ity uktvā pakṣiṇī sādhvī praviveśa hutāśanam |
BRP080.080.2 praviṣṭāyāṃ hutavahe jayaśabdo nyavartata || 80 ||
BRP080.081.1 gagane sūryasaṅkāśaṃ vimānam atiśobhanam |
BRP080.081.2 tadārūḍhau suranibhau dampatī dadṛśe tataḥ || 81 ||