296
BRP080.082.1 harṣeṇa procatur ubhau lubdhakaṃ vismayānvitam || 82 ||

dampatī ūcatuḥ:

BRP080.083.1 gacchāvas tridaśasthānam āpṛṣṭo 'si mahāmate |
BRP080.083.2 āvayoḥ svargasopānam atithis tvaṃ namo 'stu te || 83 ||

brahmovāca:

BRP080.084.1 vimānavaram ārūḍhau tau dṛṣṭvā lubdhako 'pi saḥ |
BRP080.084.2 sadhanuḥ pañjaraṃ tyaktvā kṛtāñjalir abhāṣata || 84 ||

lubdhaka uvāca:

BRP080.085.1 na tyaktavyo mahābhāgau deyaṃ kiñcid ajānate |
BRP080.085.2 aham atrātithir mānyo niṣkṛtiṃ vaktum arhathaḥ || 85 ||

dampatī ūcatuḥ:

BRP080.086.1 gautamīṃ gaccha bhadraṃ te tasyāḥ pāpaṃ nivedaya |
BRP080.086.2 tatraivāplavanāt pakṣaṃ sarvapāpair vimokṣyase || 86 ||
BRP080.087.1 muktapāpaḥ punas tatra gaṅgāyām avagāhane |
BRP080.087.2 aśvamedhaphalaṃ puṇyaṃ prāpya puṇyo bhaviṣyasi || 87 ||
BRP080.088.1 saridvarāyāṃ gautamyāṃ brahmaviṣṇvīśasambhuvi |
BRP080.088.2 punar āplavanād eva tyaktvā dehaṃ malīmasam || 88 ||
BRP080.089.1 vimānavaram ārūḍhaḥ svargaṃ gantāsy asaṃśayam || 89 ||

brahmovāca:

BRP080.090.1 tac chrutvā vacanaṃ tābhyāṃ tathā cakre sa lubdhakaḥ |
BRP080.090.2 vimānavaram ārūḍho divyarūpadharo 'bhavat || 90 ||
BRP080.091.1 divyamālyāmbaradharaḥ pūjyamāno 'psarogaṇaiḥ |
BRP080.091.2 kapotaś ca kapotī ca tṛtīyo lubdhakas tathā |
BRP080.091.3 gaṅgāyāś ca prabhāveṇa sarve vai divam ākraman || 91 ||
BRP080.092.1 tataḥ prabhṛti tat tīrthaṃ kāpotam iti viśrutam |
BRP080.092.2 tatra snānaṃ ca dānaṃ ca pitṛpūjanam eva ca || 92 ||
BRP080.093.1 japayajñādikaṃ karma tad ānantyāya kalpate || 93 ||

Chapter 81: Story of Skanda's lust

SS 146

brahmovāca:

BRP081.001.1 kārttikeyaṃ paraṃ tīrthaṃ kaumāram iti viśrutam |
BRP081.001.2 yannāmaśravaṇād eva kulavān rūpavān bhavet || 1 ||
BRP081.002.1 nihate tārake daitye svasthe jāte triviṣṭape |
BRP081.002.2 kārttikeyaṃ sutaṃ jyeṣṭhaṃ prītyā provāca pārvatī || 2 ||
BRP081.003.1 yathāsukhaṃ bhuṅkṣva bhogāṃs trailokye manasaḥ priyān |
BRP081.003.2 mamājñayā prītamanāḥ pituś caiva prasādataḥ || 3 ||
BRP081.004.1 evam uktaḥ sa vai mātrā viśākho devatāstriyaḥ |
BRP081.004.2 yathāsukhaṃ balād reme devapatnyo 'pi remire || 4 ||
BRP081.005.1 tataḥ sambhujyamānāsu devapatnīṣu nārada |
BRP081.005.2 nāśaknuvan vārayituṃ kārttikeyaṃ divaukasaḥ || 5 ||