300
BRP083.022.1 viśeṣatas tu gaṅgāyāḥ śraddhayā puline mune |
BRP083.022.2 tvayā tu hayamedho 'yaṃ kṛtaḥ sabahudakṣiṇaḥ |
BRP083.022.3 kṛtakṛtyo 'si bhadraṃ te nātra kāryā vicāraṇā || 22 ||

brahmovāca:

BRP083.023.1 tathāpi dātukāmaṃ taṃ mahī provāca bhauvanam || 23 ||

pṛthivy uvāca:

BRP083.024.1 viśvakarmaja sārvabhauma mā māṃ dehi punaḥ punaḥ |
BRP083.024.2 nimajje 'haṃ salilasya madhye tasmān na dīyatām || 24 ||

brahmovāca:

BRP083.025.1 tataś ca bhauvano bhītaḥ kiṃ deyam iti cābravīt |
BRP083.025.2 punaś covāca sā pṛthvī bhauvanaṃ brāhmaṇair vṛtam || 25 ||

bhūmy uvāca:

BRP083.026.1 tilā gāvo dhanaṃ dhānyaṃ yat kiñcid gautamītaṭe |
BRP083.026.2 sarvaṃ tad akṣayaṃ dānaṃ kiṃ māṃ bhauvana dāsyasi || 26 ||
BRP083.027.1 gaṅgātīraṃ samāśritya grāsam ekaṃ dadāti yaḥ |
BRP083.027.2 tenāhaṃ sakalā dattā kiṃ māṃ bhauvana dāsyasi || 27 ||

brahmovāca:

BRP083.028.1 tad bhuvo vacanaṃ śrutvā bhauvanaḥ sārvabhauvanaḥ |
BRP083.028.2 tatheti matvā viprebhyo hy annaṃ prādāt suvistaram || 28 ||
BRP083.029.1 tataḥ prabhṛti tat tīrthaṃ daśāśvamedhikaṃ viduḥ |
BRP083.029.2 daśānām aśvamedhānāṃ phalaṃ snānād avāpyate || 29 ||

Chapter 84: Birth of Hanumat and his half-brother

SS 149

brahmovāca:

BRP084.001.1 paiśācaṃ tīrtham aparaṃ pūjitaṃ brahmavādibhiḥ |
BRP084.001.2 tasya svarūpaṃ vakṣyāmi gautamyā dakṣiṇe taṭe || 1 ||
BRP084.002.1 girir brahmagireḥ pārśve añjano nāma nārada |
BRP084.002.2 tasmiñ śaile munivara śāpabhraṣṭā varāpsarā || 2 ||
BRP084.003.1 añjanā nāma tatrāsīd uttamāṅgena vānarī |
BRP084.003.2 kesarī nāma tadbhartā adriketi tathāparā || 3 ||
BRP084.004.1 sāpi kesariṇo bhāryā śāpabhraṣṭā varāpsarā |
BRP084.004.2 uttamāṅgena mārjārī sāpy āste 'ñjanaparvate || 4 ||
BRP084.005.1 dakṣiṇārṇavam abhyāgāt kesarī lokaviśrutaḥ |
BRP084.005.2 etasminn antare 'gastyo 'ñjanaṃ parvatam abhyagāt || 5 ||
BRP084.006.1 añjanā cādrikā caiva agastyam ṛṣisattamam |
BRP084.006.2 pūjayām āsatur ubhe yathānyāyaṃ yathāsukham || 6 ||
BRP084.007.1 tataḥ prasanno bhagavān āhobhe vriyatāṃ varaḥ |
BRP084.007.2 te āhatur ubhe 'gastyaṃ putrau dehi munīśvara || 7 ||