Chapter 85: Story of Kaṇva's hunger

SS 149-150

brahmovāca:

BRP085.001.1 kṣudhātīrtham iti khyātaṃ śṛṇu nārada tanmanāḥ |
BRP085.001.2 kathyamānaṃ mahāpuṇyaṃ sarvakāmapradaṃ nṛṇām || 1 ||
BRP085.002.1 ṛṣir āsīt purā kaṇvas tapasvī vedavittamaḥ |
BRP085.002.2 paribhramann āśramāṇi kṣudhayā paripīḍitaḥ || 2 ||
BRP085.003.1 gautamasyāśramaṃ puṇyaṃ samṛddhaṃ cānnavāriṇā |
BRP085.003.2 ātmānaṃ ca kṣudhāyuktaṃ samṛddhaṃ cāpi gautamam || 3 ||
BRP085.004.1 vīkṣya kaṇvo 'tha vaiṣamyaṃ vairāgyam agamat tadā |
BRP085.004.2 gautamo 'pi dvijaśreṣṭho hy ahaṃ tapasi niṣṭhitaḥ || 4 ||
BRP085.005.1 samena yācñāyuktā syāt tasmād gautamaveśmani |
BRP085.005.2 na bhokṣye 'haṃ kṣudhārto 'pi pīḍite 'pi kalevare || 5 ||
BRP085.006.1 gaccheyaṃ gautamīṃ gaṅgām arjayeyaṃ ca sampadam |
BRP085.006.2 iti niścitya medhāvī gatvā gaṅgāṃ ca pāvanīm || 6 ||
302
BRP085.007.1 snātvā śucir yatamanā upaviśya kuśāsane |
BRP085.007.2 tuṣṭāva gautamīṃ gaṅgāṃ kṣudhāṃ ca paramāpadam || 7 ||

kaṇva uvāca:

BRP085.008.1 namo 'stu gaṅge paramārtihāriṇi |
BRP085.008.2 namaḥ kṣudhe sarvajanārtikāriṇi |
BRP085.008.3 namo maheśānajaṭodbhave śubhe |
BRP085.008.4 namo mahāmṛtyumukhād vinisṛte || 8 ||
BRP085.009.1 puṇyātmanāṃ śāntarūpe krodharūpe durātmanām |
BRP085.009.2 saridrūpeṇa sarveṣāṃ tāpapāpāpahāriṇi || 9 ||
BRP085.010.1 kṣudhārūpeṇa sarveṣāṃ tāpapāpaprade namaḥ |
BRP085.010.2 namaḥ śreyaskari devi namaḥ pāpapratardini |
BRP085.010.3 namaḥ śāntikari devi namo dāridryanāśini || 10 ||

brahmovāca:

BRP085.011.1 ity evaṃ stuvatas tasya purastād abhavad dvayam |
BRP085.011.2 ekaṃ gāṅgaṃ manohāri hy aparaṃ bhīṣaṇākṛti |
BRP085.011.3 punaḥ kṛtāñjalir bhūtvā namaskṛtvā dvijottamaḥ || 11 ||

kaṇva uvāca:

BRP085.012.1 sarvamaṅgalamāṅgalye brāhmi māheśvari śubhe |
BRP085.012.2 vaiṣṇavi tryambake devi godāvari namo 'stu te || 12 ||
BRP085.013.1 tryambakasya jaṭodbhūte gautamasyāghanāśini |
BRP085.013.2 saptadhā sāgaraṃ yānti godāvari namo 'stu te || 13 ||
BRP085.014.1 sarvapāpakṛtāṃ pāpe dharmakāmārthanāśini |
BRP085.014.2 duḥkhalobhamayi devi kṣudhe tubhyaṃ namo namaḥ || 14 ||

brahmovāca:

BRP085.015.1 tat kaṇvavacanaṃ śrutvā suprīte āhatur dvijam || 15 ||

gaṅgākṣudhe ūcatuḥ:

BRP085.016.1 abhīṣṭaṃ vada kalyāṇa varān varaya suvrata || 16 ||

brahmovāca:

BRP085.017.1 provāca praṇato gaṅgāṃ kaṇvaḥ kṣudhāṃ yathākramam || 17 ||

kaṇva uvāca:

BRP085.018.1 dehi devi manojñāni kāmāni vibhavaṃ mama |
BRP085.018.2 āyur vittaṃ ca bhuktiṃ ca muktiṃ gaṅge prayaccha me || 18 ||

brahmovāca:

BRP085.019.1 ity uktvā gautamīṃ gaṅgāṃ kṣudhāṃ cāha dvijottamaḥ || 19 ||

kaṇva uvāca:

BRP085.020.1 mayi madvaṃśaje cāpi kṣudhe tṛṣṇe daridriṇi |
BRP085.020.2 yāhi pāpatare rūkṣe na bhūyās tvaṃ kadācana || 20 ||
BRP085.021.1 anena stavena ye vai tvāṃ stuvanti kṣudhāturāḥ |
BRP085.021.2 teṣāṃ dāridryaduḥkhāni na bhaveyur varo 'paraḥ || 21 ||
BRP085.022.1 asmiṃs tīrthe mahāpuṇye snānadānajapādikam |
BRP085.022.2 ye kurvanti narā bhaktyā lakṣmībhājo bhavantu te || 22 ||
303
BRP085.023.1 yas tv idaṃ paṭhate stotraṃ tīrthe vā yadi vā gṛhe |
BRP085.023.2 tasya dāridryaduḥkhebhyo na bhayaṃ syād varo 'paraḥ || 23 ||

brahmovāca:

BRP085.025.1 evam astv iti coktvā te kaṇvaṃ yāte svam ālayam |
BRP085.025.2 tataḥ prabhṛti tat tīrthaṃ kāṇvaṃ gāṅgaṃ kṣudhābhidham |
BRP085.025.3 sarvapāpaharaṃ vatsa pitṝṇāṃ prītivardhanam || 25 ||