303
BRP085.023.1 yas tv idaṃ paṭhate stotraṃ tīrthe vā yadi vā gṛhe |
BRP085.023.2 tasya dāridryaduḥkhebhyo na bhayaṃ syād varo 'paraḥ || 23 ||

brahmovāca:

BRP085.025.1 evam astv iti coktvā te kaṇvaṃ yāte svam ālayam |
BRP085.025.2 tataḥ prabhṛti tat tīrthaṃ kāṇvaṃ gāṅgaṃ kṣudhābhidham |
BRP085.025.3 sarvapāpaharaṃ vatsa pitṝṇāṃ prītivardhanam || 25 ||

Chapter 86: Story of Yama neglecting his duty

SS 150-151

brahmovāca:

BRP086.001.1 asti brahman mahātīrthaṃ cakratīrtham iti śrutam |
BRP086.001.2 tatra snānān naro bhaktyā harer lokam avāpnuyāt || 1 ||
BRP086.002.1 ekādaśyāṃ tu śuklāyām upoṣya pṛthivīpate |
BRP086.002.2 gaṇikāsaṅgame snātvā prāpnuyād akṣayaṃ padam || 2 ||
BRP086.003.1 purā tatra yathā vṛttaṃ tan me nigadataḥ śṛṇu |
BRP086.003.2 āsīd viśvadharo nāma vaiśyo bahudhanānvitaḥ || 3 ||
BRP086.004.1 uttare vayasi śreṣṭhas tasya putro 'bhavad ṛṣe |
BRP086.004.2 guṇavān rūpasampanno vilāsī śubhadarśanaḥ || 4 ||
BRP086.005.1 prāṇebhyo 'pi priyaḥ putraḥ kāle pañcatvam āgataḥ |
BRP086.005.2 tathā dṛṣṭvā tu taṃ putraṃ dampatī duḥkhapīḍitau || 5 ||
BRP086.006.1 kurvāte sma tadā tena sahaiva maraṇe matim |
BRP086.006.2 hā putra hanta kālena pāpena sudurātmanā || 6 ||
BRP086.007.1 yauvane vartamāno 'pi nīto 'si guṇasāgara |
BRP086.007.2 āvayoś ca tathaiva tvaṃ prāṇebhyo 'pi sudurlabhaḥ || 7 ||
BRP086.008.1 itthaṃ tu ruditaṃ śrutvā dampatyoḥ karuṇaṃ yamaḥ |
BRP086.008.2 tyaktvā nijapuraṃ tūrṇaṃ kṛpayāviṣṭamānasaḥ || 8 ||
BRP086.009.1 godāvaryāḥ śubhe tīre sthito dhyāyañ janārdanam |
BRP086.009.2 api svalpena kālena prajā vṛddhāḥ samantataḥ || 9 ||
BRP086.010.1 iyata iti me pṛthvī kathyatāṃ kena pūritā |
BRP086.010.2 na kaścin mriyate jantur bhārākrāntā vasundharā || 10 ||
BRP086.011.1 tato devī gatā tūrṇaṃ vasudhā munisattama |
BRP086.011.2 yatrāsti surasaṃyuktaḥ śakraḥ parapurañjayaḥ |
BRP086.011.3 dṛṣṭvā vasundharām indraḥ praṇipatyedam abravīt || 11 ||

indra uvāca:

BRP086.012.1 kim āgamanakāryaṃ ta iti me pṛthvi kathyatām || 12 ||

dharovāca:

BRP086.013.1 bhāreṇa guruṇā śakra pīḍitāhaṃ vinā vadham |
BRP086.013.2 kāraṇaṃ praṣṭum āyātā kim idaṃ kathyatāṃ mama || 13 ||

brahmovāca:

BRP086.014.1 iti śrutvā mahīvākyam indro vacanam abravīt || 14 ||

indra uvāca:

BRP086.015.1 kāraṇaṃ yadi nāma syāt tadānīṃ jñāyate mayā |
BRP086.015.2 surāṇāṃ hi patir yasmād ahaṃ sarvāsu medini || 15 ||