304

brahmovāca:

BRP086.016.1 atha pṛthvī tadā vākyaṃ śrutvā cāha śacīpatim |
BRP086.016.2 yama ādiśyatāṃ tarhi yathā saṃharate prajāḥ || 16 ||
BRP086.017.1 iti śrutvā vaco mahyā ādiṣṭāḥ siddhakinnarāḥ |
BRP086.017.2 yamasyānayane śīghraṃ mahendreṇa mahāmune || 17 ||
BRP086.018.1 tatas te satvaraṃ yātāḥ sarve vaivasvataṃ puram |
BRP086.018.2 naivāpaśyan yamaṃ tatra te siddhāḥ saha kinnaraiḥ |
BRP086.018.3 tathāgatya punar vegād vārttā śakre niveditā || 18 ||

siddhakinnarā ūcuḥ:

BRP086.019.1 yamo yamapure nātha asmābhir nāvalokitaḥ |
BRP086.019.2 mahatāpi suyatnena vīkṣyamāṇaḥ samantataḥ || 19 ||

brahmovāca:

BRP086.020.1 iti śrutvā vacas teṣāṃ pṛṣṭaḥ śakreṇa vai tadā |
BRP086.020.2 savitā sa pitā tasya yamaḥ kutrāsta ity atha || 20 ||

sūrya uvāca:

BRP086.021.1 śakra godāvarītīre kṛtānto vartate 'dhunā |
BRP086.021.2 caraṃs tatra tapas tīvraṃ na jāne kiṃ nu kāraṇam || 21 ||

brahmovāca:

BRP086.022.1 iti śrutvā vaco bhānoḥ śakraḥ śaṅkām upāviśat || 22 ||

śakra uvāca:

BRP086.023.1 aho kaṣṭaṃ mahākaṣṭaṃ naṣṭā me suranāthatā |
BRP086.023.2 godāvaryāṃ tapaḥ kuryād yamo vai duṣṭaceṣṭitaḥ |
BRP086.023.3 jighṛkṣur matpadaṃ nūnaṃ devā iti matir mama || 23 ||

brahmovāca:

BRP086.024.1 ity uktvā sahasendreṇa āhūtaś cāpsarogaṇaḥ || 24 ||

indra uvāca:

BRP086.025.1 kā bhavatīṣu kālasya sthitasya tapasi dviṣaḥ |
BRP086.025.2 tapaḥpraṇāśane śaktā iti me śīghram ucyatām || 25 ||

brahmovāca:

BRP086.026.1 iti śakravacaḥ śrutvā noce kāpi mahāmune |
BRP086.026.2 atha śakraḥ prakopeṇa pratyuvācāpsarogaṇam || 26 ||

indra uvāca:

BRP086.027.1 uttaraṃ nābravīt kiñcid yāmas tarhi vayaṃ svayam |
BRP086.027.2 sajjā bhavantu vibudhāḥ sainyair āyāntu mā ciram |
BRP086.027.3 ghātayāmo vayaṃ śatruṃ tapasā svargakāmukam || 27 ||

brahmovāca:

BRP086.028.1 ity ukte sati devānāṃ senā prādurbabhūva ha |
BRP086.028.2 itīndrahṛdayaṃ jñātvā hariṇā lokadhāriṇā || 28 ||
BRP086.029.1 preṣitaṃ cakriṇā cakraṃ rakṣaṇāya yamasya hi |
BRP086.029.2 cakraṃ yatrābhavat tatra cakratīrtham anuttamam || 29 ||
BRP086.030.1 athendraṃ menakā prāha śaṅkiteti vacas tadā || 30 ||

menakovāca:

BRP086.031.1 kālāvalokane nālaṃ kācid asti sureśvara |
BRP086.031.2 maraṇaṃ ca varaṃ deva bhavato na yamāt punaḥ || 31 ||
BRP086.032.1 rūpayauvanamatteyaṃ gaṇikāyācanaṃ prabho |
BRP086.032.2 preṣaṇaṃ tat prayacchaiṣā svāmitvaṃ manyate tvayā || 32 ||