306

Chapter 87: Story of Indra and Ahalyā

SS 151-153

brahmovāca:

BRP087.001.1 ahalyāsaṅgamaṃ ceha tīrthaṃ trailokyapāvanam |
BRP087.001.2 śṛṇu samyaṅ muniśreṣṭha tatra vṛttam idaṃ yathā || 1 ||
BRP087.002.1 kautukenātimahatā mayā pūrvaṃ munīśvara |
BRP087.002.2 sṛṣṭā kanyā bahuvidhā rūpavatyo guṇānvitāḥ || 2 ||
BRP087.003.1 tāsām ekāṃ śreṣṭhatamāṃ nirmame śubhalakṣaṇām |
BRP087.003.2 tāṃ bālāṃ cārusarvāṅgīṃ dṛṣṭvā rūpaguṇānvitām || 3 ||
BRP087.004.1 ko vāsyāḥ poṣaṇe śakta iti me buddhir āviśat |
BRP087.004.2 na daityānāṃ surāṇāṃ ca na munīnāṃ tathaiva ca || 4 ||
BRP087.005.1 nāsty asyāḥ poṣaṇe śaktir iti me buddhir anvabhūt |
BRP087.005.2 guṇajyeṣṭhāya viprāya tapoyuktāya dhīmate || 5 ||
BRP087.006.1 sarvalakṣaṇayuktāya vedavedāṅgavedine |
BRP087.006.2 gautamāya mahāprājñām adadāṃ poṣaṇāya tām || 6 ||
BRP087.007.1 pālayasva muniśreṣṭha yāvad āpsyati yauvanam |
BRP087.007.2 yauvanasthāṃ punaḥ sādhvīm ānayethā mamāntikam || 7 ||
BRP087.008.1 evam uktvā gautamāya prādāṃ kanyāṃ sumadhyamām |
BRP087.008.2 tām ādāya muniśreṣṭha tapasā hatakalmaṣaḥ || 8 ||
BRP087.009.1 tāṃ poṣayitvā vidhivad alaṅkṛtya mamāntikam |
BRP087.009.2 nirvikāro muniśreṣṭho hy ahalyām ānayat tadā || 9 ||
BRP087.010.1 tāṃ dṛṣṭvā vibudhāḥ sarve śakrāgnivaruṇādayaḥ |
BRP087.010.2 mama deyā sureśāna ity ūcus te pṛthak pṛthak || 10 ||
BRP087.011.1 tathaiva munayaḥ sādhyā dānavā yakṣarākṣasāḥ |
BRP087.011.2 tān sarvān āgatān dṛṣṭvā kanyārtham atha saṅgatān || 11 ||
BRP087.012.1 indrasya tu viśeṣeṇa mahāṃś cābhūt tadā grahaḥ |
BRP087.012.2 gautamasya tu māhātmyaṃ gāmbhīryaṃ dhairyam eva ca || 12 ||
BRP087.013.1 smṛtvā suvismito bhūtvā mamaivam abhavat sudhīḥ |
BRP087.013.2 deyeyaṃ gautamāyaiva nānyayogyā śubhānanā || 13 ||
BRP087.014.1 tasmāai eva tu tāṃ dāsye tathāpy evam acintayam |
BRP087.014.2 sarveṣāṃ ca matir dhairyaṃ mathitaṃ bālayānayā || 14 ||
BRP087.015.1 ahalyeti suraiḥ proktaṃ mayā ca ṛṣibhis tadā |
BRP087.015.2 devān ṛṣīṃs tadā vīkṣya mayā tatroktam uccakaiḥ || 15 ||
BRP087.016.1 tasmai sā dīyate subhrūr yaḥ pṛthivyāḥ pradakṣiṇām |
BRP087.016.2 kṛtvopatiṣṭhate pūrvaṃ na cānyasmai punaḥ punaḥ || 16 ||
BRP087.017.1 tataḥ sarve suragaṇāḥ śrutvā vākyaṃ mayeritam |
BRP087.017.2 ahalyārthaṃ surā jagmuḥ pṛthivyāś ca pradakṣiṇe || 17 ||
BRP087.018.1 gateṣu surasaṅgheṣu gautamo 'pi munīśvara |
BRP087.018.2 prayatnam akarot kiñcid ahalyārtham imaṃ tathā || 18 ||